SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-] / गाथा ||२१-२६|| नियुक्ति : [३०९...] (४३) उत्तराध्य. दमपत्र प्रत बृहद्वृत्तिः मध्ययन सूत्रांक ॥१३८॥ ||२१-२६|| मजत्वाच, तथोपदेशाधिकारादुपदेशस्य च श्रोत्रग्राह्यत्वात् । तथा च 'सर्ववल मिति सर्वेषा-करचरणायत्रयवानां खखव्यापारसामय, यद्वा सर्वेषां मनोवाकायानां ध्यानाध्ययनचक्रमणादिचेष्टाविषया शक्तिरिति सूत्रषट्रकार्थः ॥ जरातः शरीराशक्तिरुक्ता, सम्प्रति रोगतस्तामाह__अरई गंडं विसईया, आयका विविहा फुसंतिते। विहडइ विद्धंसह ते सरीरयं, समय० ॥ २७ ॥ व्याख्या-'अरतिः वातादिजनितश्चित्तोद्वेगः 'गण्ड' गडु, विध्यतीव शरीरं सूचिभिरिति विसूचिका-अजीविशेषः, आङिति सर्वात्मप्रदेशाभिव्याया तङ्कयन्ति-कृच्छ्रजीवितमात्मानं कुर्वन्तीत्यातङ्काः-सद्योघातिनो रोग|विशेषाः 'विविधाः' अनेकप्रकाराः 'स्पृशन्ति' परामृशन्ति 'ते' तव, शरीरकमिति गम्यते, ततश्च 'विपतति' विशेषेण बलापचयादपैति 'विध्वस्यते' जीवविप्रमुक्तं च विशेषेणाधःपतति ते शरीरकम् , अतः समयमपि गौतम ! मा प्रमादीः, सर्वत्र च वर्तमाननिर्देशः प्राग्वत् । केशपाण्डुरत्वादिकं यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेषशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥ यथा चाप्रमादो विधेयस्तथा चाह बुञ्छिद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं | से सञ्चसिणेहवजिए, समयः ॥ २८॥ ॥३३८॥ व्याख्या-वोच्छिद'त्ति विविधैः प्रकारैरुत-प्राबल्येन छिन्द्धि-अपनय व्यच्छिन्द्धि, कम् ?-'नेहम्' अभिष्वा, कस्य सम्बन्धिनम् ?-आत्मनः, किमिय :-'कुमुदमिव' चन्द्रोद्योतविकाश्युत्पलमिव 'सारइयं वचि सूत्रत्वाच्छरदि भव ।। दीप अनुक्रम [३११ -३१६] AIMEducatan intimational For F un wrancibraram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~675~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy