SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-] / गाथा ||३|| नियुक्ति : [३०९...] (४३) -CREE E प्रत सूत्रांक ||३|| ४ व्यते, 'एवम्' इत्युक्तसरशं 'मनुजानां' मनुष्याणां, मनुजग्रहणं च प्राग्वत् , 'जीवियं ति जीवित, यत एवं ततः। समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह इइइसरियंमि आउए, जीवितए बहुपचवायए । विहुणाहि रयं पुराकई, समयं ॥३॥ व्याख्या-'इति' इत्युक्तन्यायेन 'इत्वरे' अयनशीले, कोऽर्थः?-खल्पकालभाविनि, एति-उपक्रमहेतुभिः अनपवयतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तचैवं निरुपक्रममेव तस्मिन्, तथाऽनुकम्पितं जीवितं । जीवितकं चशब्दस्य गम्यमानत्वात् तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्प्यताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलविन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रम चेत्वरम् , अतोऽस्यानित्यतां मत्वा 'विधुनीहि जीवात् पृथक् कुरु रजः कर्म 'पुरेकर्डति' पुरा-पूर्व तत्कालापेक्षया कृतं-विहितं, तद्विधुवनोपायमाह-समयमपि गौतम ! मा प्रमादीः, पठन्ति च-एवं मणुयाण जीविए एत्तिरिए बहुपचवायए'त्ति सुगममेवेति सूत्रार्थः ॥ स्यात्-पुनर्मनुष्यभवावाप्ताबुद्यस्याम इत्याहहै। दलहे खलु माणुसे भवे, चिरकालेणवि सध्वपाणिणं । गाढा य विवाग कम्मुणो, समय० ॥४॥ व्याख्या-'दुर्लभो' दुरवापः, 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेष द्योतयति, 'मानुषों' मनुष्यसम्बन्धी - . दीप अनुक्रम [२९३] K.-- O- C 4 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~668~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy