SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२|| दीप अनुक्रम [२९२] उत्तराध्य. बृहद्वृत्तिः ||३३४|| “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२|| निर्युक्ति: [३०९...] अध्ययनं [१०], र्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, 'अप्पाहेर'त्ति उक्तन्यायेनोपदिशति पितेव पुत्रस्य 'पतत्' भ्रश्यत् 'पाण्डुरपत्रं' जीर्णपत्रं 'किसलयानाम्' अभिनवपत्राणां । ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह- 'नैयास्ति' नैव विद्यते, नैव भविष्यति उपलक्षणत्वात् नैव भूतः कोऽसौ ? - 'उल्लापः ' वचनं, १) केषां ? - 'किशलयपाण्डुपत्राणाम्' उक्तरूपाणां, आर्षत्वाच्च यलोपः, तदिह किमेवमुक्तमित्याह – 'उपमा' उपमितिः, खलु एवकारार्थत्वात्, ततः उपमैव, 'एषा' अनन्तरोक्ता 'कृता' विहिता 'भवियजणविवोहणट्टाए' ति | प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवन गर्वितोऽनुशासनीयः, तथा चैतदनुवादिना वाचकेनावाचि-'परिभव. से किमिति लोकं जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्व किमुद्वहसि ? ॥ १ ॥ तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्रयार्थयुक्तसूत्रगर्भार्थः ॥ | पुनरायुषोऽनित्यत्वं ख्यापयितुमाह- Education intemational कुसग्गे जह ओसविंदुए, थोवं चिट्ठति लंबमाणए। एवं मणुयाण जीवियं, समयं० ॥ २ ॥ • व्याख्या – कुशो - दर्भसदृशस्तृणविशेषः, तनुतरत्वाच्च तस्योपादानं, तस्याग्रं- प्रान्तस्तस्मिन्, 'यथा' इत्युपमानदर्शक:, अवश्यायः- शरत्कालभावी लक्ष्णवर्षस्तस्य विन्दुरेव विन्दुकः अवश्यायबिन्दुकः, 'स्तोकम्' अल्पकालमिति गम्यते, 'तिष्ठति' आस्ते, 'लम्बमानकः' मनाय निपतद्, बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमतेत्येवं विशे For Para Prata Use Only द्रुमपत्रक मध्ययनं. १० ~667~ | ॥३३४ ॥ janibrary मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy