________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
प्रत सूत्रांक ||२||
12 ते भणति-तुभवि अन्नो आयरिओ?, ताहे सामी भगवओ गुणधवणं करेइ, ते पवइया, देवयाए लिंगाणि |उवणीयाणि, ताहे ते भगवया सद्धिं वचंति, भिक्खावेला य जाया, भगवं भणति-किं आणिज्जउ !, ते भणंति
दुमपत्रकबृहद्वृत्तिः
पायसो,भगवं च सवलद्धिसंपुष्णो पडिग्महगं महुसंजुत्तस्स पायसस्स भरित्ता आगतो, ताहे भणति-परिवाडीए ठाह, मध्ययन ॥३३२॥
ते ठिया, भगवं च अक्खीणमहाणसितो,ते धाया,ते सुट्टयरं आउट्टा,ताहे सयमाहारेति,ताधे पुणरवि पट्ठविया। तेसिंच सेवालभक्खगाणं जेमंताणं चेव केवलणाणं उप्पण्णं, दिण्णस्स वग्गे छत्ताइच्छत्तं पेच्छंताणं, कोडिन्नस्स यग्गे सामि दण उबवणं । गोयमसामी पुरओ पकडमाणो सामि पयाहिणीकरेति, तेवि केवलिपरिसं पहाविया, गोयमसामी, भणइ-एध सामि बंदह, सामी भणइ-गोयमा! मा केवली आसाएहि, गोयमसामी आउदो मिच्छादुक्कडं करेति।
१ ते भणन्ति---युष्माकमप्यन्य आचार्यः ?, तदा स्वामी भगवतो गुणस्तपनं करोति, ते प्रव्रजिताः, देवतया लिङ्गान्युपनीतानि, तदा ४ ते भगवता साधं व्रजन्ति, भिक्षावेला च जाता, भगवान् भणति-किमानीयताम् ?, ते भणन्ति-पायसः, भगवांश्च सर्पलब्धिसंपूर्णः प्रति
प्रहं मधुसंयुक्तस्य पायसस्य भृत्याऽऽगतः, तदा भणति-परिपाट्या तिष्ठत, ते खिताः, भगवांश्चाक्षीणमहानसिकः, ते भोताः, ते सुषु आवजिताः, तदा स्वयमाहारयति, सदा पुनरपि प्रस्थापिताः तेषामथ शैवालभक्षकाणां जिमतामेव केवलज्ञानमुत्पन्नं, दत्तस्य वर्गे छातिच्छन्त्री
॥३३॥ [पश्यता, कोडिन्यस्य वर्गे खामिनं उत्पन्नम्। गौतमस्वामी पुरतः प्रकर्षन स्वामिनं प्रदक्षिणीकरोति, तेऽपि केवलिपर्षद प्रधाविता |गौतमखामी भणति-एत स्वामिनं वन्दध्वं, स्वामी भणति--गौतम! मा केवलिन आशातय, गौतमस्वामी आवृत्ती मिध्यादुष्कृत करादि ।
दीप अनुक्रम [२९०
JAIMEducatan intimate
For PF
Arrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~663~