SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| __नियुक्ति : [२८४-३०६] (४३) प्रत सूत्रांक ||६२|| PKIसमाहिपत्ते कालमासे कालं किच्चा सबढसिद्धे तेत्तीससागरोवमाऊ देवे जाए, तो चहत्ता महाविदेहे सिज्झिहित्ति । ता मा तुर्म दुव्बलत्तं बलियत्तं वा गिण्हाहि, जधा सो कंडरीओ तेणं दोयलेणं अट्टदुहवसहो। सत्तमीए उववण्णो, पुंडरीतो पडिपुण्णगलकवोलो सबट्ठसिद्धे उबवण्णो, एवं देवाणुप्पिया ! बलितो दुब्बलो या अकारणं, इत्थ झाणणिग्गहो कायबो, झाणणिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवया आकयं नायति। ४) एत्थ अतीव संवेगमावण्णोत्ति वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणितो देवो, तेण तं पुंडरीयज्झयणं ओगाहियं पंचसयाणि संमत्तं च पडियण्णोत्ति, केई भणंति-जंभगो सो। ताहे भगवं कलं चेइयाणि वंदित्ता पचोरुहति,ते तायसा भणंति-तुझे अम्हाणं आयरिया अम्हे तुभं सीसा, सामी भणति-तुज्झं अम्हं च तिलोयगुरू आयरिया, १ प्राप्तसमाधिः कालमासे कालं कृत्वा सर्वार्थसिद्धे प्रयस्त्रिंशत्सागरोपमायुर्देवो जातः, ततश्युत्वा महाविदेहेषु सेत्स्यतीति । तन्मा वं दुर्वलत्वं बलिवं वा गृहाण, यथा स कण्डरीकस्तेन दौर्बल्येन आनदुःखावशाः सप्तम्यामुत्पन्नः, पुण्डरीकः परिपूर्णगलकपोलः सर्वार्थसिद्धे ति उत्पन्नः, एवं देवानुप्रिय ! बली दुबलो वाऽकारणमत्र ध्याननिग्रहः कर्तव्यः, ध्याननिग्रहः परमं प्रमाणं । तत्र वैश्रवणोऽहो भगवताऽऽकू ज्ञातमिति अत्रातीव संवेगमापन्न इति वन्दित्वा प्रतिगतः । तत्र वैश्रमणस्वैकः सामानिको देवस्तेन तत्पुण्डरीकमध्ययनमवगाहित पञ्चशतानि द्रा (शतवारा) सम्यक्त्वं च प्रतिपन्न इति, केचिद्भणन्ति–जृम्भकः सः । तदा भगवान् प्रभाते चैत्यानि वन्दित्वा प्रत्यवतरति, ते तापसा | भणन्ति-यूयमस्माकमाचार्या वयं युष्माकं शिष्याः, स्वामी भणति---युष्माकमस्माकं च त्रिलोकगुरव भाचार्याः, दीप अनुक्रम [२९० JAIMEducatani For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~662~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy