________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति : [२८४-३०६]
(४३)
उत्तराध्यः
प्रत
सूत्रांक
||२||
18 अझोपवण्णे अट्टदुहट्टवसट्टे अकामए कालं किच्चा सत्तमीपुढवीए तेत्तीससागरोवमट्टिईए जाए । पुंडरीएऽवि यणं
दुमपत्रकबृहद्वृत्तिः हथरे पप्प तेसिं अंतिते दोचंपि चाउज्जामे धम्मे पडियजति, अट्ठमखमणपारणगंसि अदीणे जाव आहारेई, तेण य का-४||
| मध्ययनं. लाईकंतसीयललुक्खअरसविरसेणं अपरिणतेण बेयणादुरहियासा जाया, तए णं से अधारणिज्जमितिकट्ठ करयलपरिग्ग॥३३॥
S पाहियं जाव अंजलि कगु णमोऽत्धुणं अरहंताणं भगवंताणं जाव संपत्ताणं नमोऽत्थु ण थेराणं भगवंताणं मम धम्मायरियाणं
धम्मोबएसयाणं पुर्विपि य प मए थेराणं अंतिते सवे पाणाइवाए पञ्चक्खाए जावजीवाए जाव सधे अकरणिज्जे दि जोगे पच्चक्खाए, इयाणिपि तेसिं चेवणं भगवंताणं अंतिते जाव सर्व पाणातिवायं जाव सर्व अकरणिज्जं जोग पञ्चक्खामि, जंपि य मे इमं सरीरगं जाव एयपि चरिमेहिं ऊसासनीसासेहिं वोसिरामित्ति, एवं आलोइयपडिकते.
१० ध्युपपन्नः आतंदुःखार्तवशातः अकामः कालं कृत्वा सप्तमी पृथ्वीं त्रयस्त्रिंशत्सागरोपमस्थितिकां गतः । पुण्डरीकोऽपि च स्थविरान् प्राप्य तेषामन्तिके द्विरपि चातुर्यामं धर्म प्रतिपद्यते, अष्टमक्षपणपारणे अदीनो यावदाहारयति, तेन च कालातिक्रान्तशीतलाक्षारस-12 विरसेन अपरिणतेन वेदना दुरण्यासा जाता, ततः सोऽधारणीयमितिकृत्वा करतलपरिगृहीतं यावदलं कृत्वा नमोऽस्तु अर्हन्यः भगवयो ॥३३॥ यावत्संप्राभ्यो नमोऽस्तु खविरेभ्यो भगवन्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि मया स्थविराणामन्तिके सर्वः प्राणातिपातः | प्रत्याख्यातो यावजीवतया यावत्सर्वोऽकरणीयो योगः प्रत्यारुषातः, इदानीमपि तेषामेव भगवतामन्तिके यावत्सर्वं प्राणातिपातं यावत्सर्वमकरणीय योग प्रत्याख्यामि, यदपि च मे इदं शरीरमेतदपि यावत् चरमैरुच्छ्वासनिःश्वासैव्युत्सृजामीति एवमालोचितप्रतिक्रान्तः
दीप अनुक्रम [२९०
For ParaTREPWAauonly
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~661~