SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) प्रत सूत्रांक ||६२|| पुंडरीयस्स अम्मधाई तत्थागच्छति, जाव तं तहा पासति रपुंडरीयस्स साहति, सेऽवि यणं अंतेउरपरिवालसंपरिबुडे तत्थागच्छति २ तिक्खुत्तो आयाहिणपयाहिणं जाय धण्णेऽसि णं सर्व जाव तुसिणीए, तए णं पुंडरीए एवं वया सी-अट्ठो भंते ! भोगेहि?, हंत अट्ठो, तए णं कोडुंबियपुरिसे सद्दावेइ २ कलिकलुसेणेवाभिसित्तोरायाभिसेएणं जाव दरजं पसासेमाणे विहरति। तए णं से पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ २ चाउजामं धम्म पडिबजइ २ कंडरी यस्स आयारभंडगं सबसुहसमुदयंपिव गिण्हति २ इमं अभिग्गहं गिण्हति-कप्पति मे राणं अंतिते धम्म पडिवजेत्ता पच्छा आहारं आहारित्तएत्तिकटुथेराभिमुहे णिग्गए। कंडरीयस्स उतं पणीयं पाणभोयणं आहारियस्स णो सम्म परिणयं, वेयणा पाउम्भूया उजला विउला जाव दुरहियासा, तए णं से रजे य जाव अंतेउरे य मुच्छिए जाव १ पुण्डरीकस्य धात्री तत्रागच्छति, यावत्तं तथा पश्यति २ पुण्डरीकाय कथयति, सोऽपि च अन्तःपुरपरिवारसंपरिघृतस्तत्रागच्छति २ |त्रिकृत्व आदक्षिणप्रदक्षिणं यावद्धन्योऽसि सर्व थावत्तूष्णीकः, ततः पुण्डरीक एवमवादीत्-अर्थो भदन्त ! भोगैः ?, हन्तार्थः, ततः कौटु|म्बिकपुरुषान् शब्दयति २ कलिकलुषेणाभिषिक्तो राजाभिषेकेण याबद्राज्य प्रशासयन् विहरति । ततः स पुण्डरीकः स्वयमेन पञ्चमौष्टिकं लोचं| । करोति २ चातुर्यामं धर्म प्रतिपद्यते २ कण्डरीकस्याचारभाण्डं सर्वसुखसमुदायमिव गृह्णाति २ इममभिप्रहं गृहाति-कल्पते मम स्थवि राणामन्तिके धर्म प्रतिपय पश्चादाहारमाहारयितुमितिकृत्वा स्थविराभिमुखो निर्गतः । कण्डरीकस्य तु तत्प्रणीतं पानभोजनमाहारितस्य न सम्यक् परिणतं, वेदना प्रादुर्भूता उज्ज्वला विपुला यावइरध्यास्या, ततः स राज्ये च यावदन्तःपुरे च मूछितो याव दीप अनुक्रम [२९०] %-%AX For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~660~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy