SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३३॥ प्रत १० सूत्रांक ||६२|| णो संचाएमि जाव पवयित्तए, तं धण्णेऽसि गं तुम जाव सुलद्धे पं मणुयजम्मे, जणं पचइए । तते णं से कंडरीए । दुमपत्रकपुंडरीएणं एवं बुत्ते तुसिणीए संचिट्ठति, ततेणं से पुंडरीए दोचंपि तचंपि एवं बयासी-धण्णेऽसि तुमं अहं मध्ययनं. अहण्णे। तएणं से दोबपि तचंपि एवं बुत्ते समाणे अकामए अवसंबसे लजाए य गारवेण य पुंडरीयरायं आपुच्छइ, थेरेहिं सद्धिं पहिया जणवयविहारं विहरई । तए णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरित्ता तओ| पच्छा समणतणनिविणे समणत्तणणिभत्थिए समणगुणमुक्कजोगे घेराणं अंतियातो सणियं २ पचोसकई, जेणेव पुंडरगिणी णयरी जेणेव पुंडरीयस्स रण्णो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेणेव उवागच्छति २ जाव सिलापट्टयं दुरुहइ २ ओहयमणसंकप्पे जाव झियायति । तए णं | १न शक्रोमि यावत्प्रवजितुम् , सङ्घन्योऽसि त्वं यावत् सुलब्धं मानुषं जन्म यत्नजितः । ततः स कण्डरीकः पुण्डरीकेणैवमुक्ता तूष्णीकः संतिष्टते, ततः स पुण्डरीकः द्विनिरपि एबमबादीत्-धन्योऽसि त्वमहमधन्यः । ततः स द्वितिरप्येवमुक्तः सन्नकामोऽवशवशो लजया च | गौरवेण च पुण्डरीक राजानमापूच्छति, स्थविरैः सार्ध बहिर्जनपदविहारं विहरति । ततः स कण्डरीकः स्थविरैः सार्थ फश्चित्कालमुप- IIMon | मुप्रेण विहत्य ततः पश्चात् श्रामण्यनिर्विणः श्रामण्यनिरिसतः मुक्तामणगुणयोगः स्थविराणामन्तिकात शनैः २ प्रत्यवच्याकति, यत्रैव || FIपुण्डरीकिणी नगरी यत्रैव पुण्डरीकस्य राज्ञो भवनं यत्रैवाशोकवनिका यत्रैवाशोकवरपादपो यत्रव पृथ्वीशिलापट्टकस्तत्रैवोपागच्छति २ यावच्छिलापट्टकमारोहति २ अपहतमनःसंकल्पो यावद्यायति । ततः दीप अनुक्रम [२९० % 4- For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~659~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy