SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| _ नियुक्ति: [२८४-३०६] (४३) प्रत %%%45544 सूत्रांक ||२|| तओ गोयमसामिस्स सुहुयरं अधिती जाया, ताधे सामी गोयम भणति-किं देवाणं वयणं गिझं ? आतो जिणाणं ?, |गोयमो भणति-जिणवराणं, तो कीस अधिति करेसि ?, ताधे सामी चत्तारि कडे पण्णवेइ, तंजहा-मुंबकडे |X विदलकडे चम्मकडे कंबलकडे, एवं सामीवि गोयमसामीतो कंवलकडसमाणो, किंच-चिरसंसट्ठोऽसि मे गोयमा 18 जाव अविसेसमणाणता भविस्सामो, ताधे सामी दुमपत्तयं नाम अज्झयणं पण्णवेइ । देवो वेसमणसामाणितो ततो चइत्ता णं तुंबवणसन्निवेसे धणगिरीणाम गाधावई, सोय पवतिउकामो, तस्स य मायापियरो वारेति, पच्छा, सो जत्थ २ बरेंति तत्थ २ विष्परिणामेति जहा अहं पवइउकामो, तस्स य तयणुरूवस्स गाहाबतिस्स धूया सुणदा णाम, सा भणइ-ममं देह, ताधि सा दिण्णा, तीसे य भाया अज्जसमितो णाम पुवपचतितो, तीसे य सुर्णदाए कुच्छिसि] १ ततो गौतमस्वामिनः सुष्ठुतराऽधृतिर्जाता, तदा स्वामी गौतम भणति-किं देवानां वचनं पाहमुत जिनानाम् ?, गौतमो भणति|जिनवराणां, तदा कुतोऽधृतिं करोषि ?, तदा स्वामी चतुरः कटान् प्रज्ञापयति, तद्यथा-शुम्बकटो विदलकटश्चर्मकटः कम्बलकटः, एवं | स्वाम्यपि गौतमस्वामिनमाश्रित्य कम्बलकटसमानः, किं च-चिरसंसृष्टोऽसि मम गौतम ! यावन् अविशेषौ अनानात्वौ भविष्यावः, तदा स्वामी दुमपत्रीयमध्ययनं प्रज्ञापयति । देवो वैश्रमणसामानिकततश्युत्वा तुम्बवनसन्निवेशे धनगिरिनाम गाथापतिः, स च प्रत्रजितुकामः, तस्य | च मातापितरौ वारयतः, पश्चात्ती यत्र यत्र वरर्यतः तत्र तत्र विपरिणमयति यथा अहं प्रनजितुकामः, तसा च तदनुरूपस्य गाथापतेदुहिता। 6सुनन्दा नाम, सा भणति-मां दत्त, तदा सा दत्ता, तस्याश्च भ्राता आर्यसमितो नाम पूर्वप्राजिता, तस्याश्च सुनन्वायाः कुक्षी %%% दीप अनुक्रम [२९०] AIMEducatan international For PF wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~664 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy