SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) % प्रत % सूत्रांक ||६२|| A राणं अंतिए जाव धम्मे णिसंते, से य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवाणुप्पिया ! संसा-21 कारभविगेभीए जम्मणमरणाणं इच्छामि गं तुझेहि अणुण्णाए समाणे थेराण अंतिए जाव पचतित्तएत्ति । तए से पंडरीप राया एवं क्यासी-मा णं तुम देवाणुप्पिया! इयाणि थेराणं अंतिए जाव पश्याहि. अहणं तुम महया २रायाभिसेएणं अभिसिंचिस्सामि, तए णं से कंडरीए पुंडरियस्स रपणो एयमढें णो आढाति णो परिजा-II णति तुसिणीए संचिटइ, तए णं से कंडरीए पुंडरीयं दोचंपि तचंपि एवं वयासी-इच्छामि गं देवाणुप्पिया! जाव ४ा पचहत्तएत्ति । तए णं से पुंडरिए राया कंडरीयं कुमारं जाहे णो संचाएद विसयाणलोमाहिं बहहिं आघवणाहिया पपणवणाहि य सण्णवणाहि य विष्णवणाहि य आघवित्तए वा ४ ताहे विसयपडिकूलाहिं संजमभउवेगकरीहि १ स्थचिराणामन्तिके यावत् धर्मो निशमितः, स च धर्म ईप्सितः प्रतीप्सितोऽभिरुचितः, ततोऽहं देवानुप्रियाः ! संसारभयोद्विग्नः भीतो जन्म(जरा)मरणेभ्यः इच्छामि युष्माभिरनुज्ञातः सन् स्थविराणामन्तिके यावत्प्रत्रजितुमिति । ततः स पुण्डरीको राजैवमवादीत-मा त्वं देवा-2 नुप्रिय ! इदानीं स्थविराणामन्तिके यावत्प्रव्रज, अहं पुनस्त्वां महता २ राज्याभिषेकेणाभिषिञ्चामि, ततः स कण्डरीकः पुण्डरीकस्य राज्ञ एनमर्थ || नाद्रियते न परिजानाति, तूष्णीकः संतिष्ठते, ततः स कण्डरीकः पुण्डरीकं राजानं द्वित्रिरपि एवमवादीत्-इच्छामि देवानुप्रियाः! यावत्प्र अजितुमिति । ततः स पुण्डरीको राजा कण्डरीकं कुमारं यदा न शक्नोति विषयानुलोमाभिश्च बहुभिराख्यापनाभिश्च प्रज्ञापनाभिश्च संज्ञपना1 मिन विज्ञपनाभिश्चाख्यातुं वा ४ तदा विषयप्रतिकूलाभिः संयमभयो।गकरीभिः दीप अनुक्रम [२९०] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~652~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy