________________
आगम
(४३)
प्रत
सूत्रांक
||६२||
दीप
अनुक्रम [२९०]
उत्तराध्य.
बृहद्वृत्तिः
॥३२६ ।।
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||६२...||
अध्ययनं [१०],
बहूहिं छट्टममहातबोवहाणेहिं बहूणि वासाणि सामण्णं पालिऊणं मासियाए संलेहणाए सद्धिं भत्तारं शोसित्ता जाव सिद्धे । अन्नया य ते येरा पुषाणुपुषिं जाव पुंडरिगिणीए समोसडा, परिसा णिग्गया, तए णं से पुंडरीए राया कण्डरीएणं जुवरण्णा सद्धिं इमीसे कहाए लट्ठे समाणे हट्ठे जाव गए, धम्मकहा, जाव से पुंडरीए सावगधम्मं पडिवण्णे, जाव पडिगए साबए जाए। तए णं से कंडरीए जुवराया थेराणं धम्मं सोचा हट्ठे जाव जहेदं तुज्झे वदह, जं नवरं देवाणुप्पिया ! पुंडरीयं रायं आपुच्छामि, तए णं जाव पञ्चयामि, अहासुहं पञ्चयह। तते गं से कंडए जाव धेरे णमंसति श्राणं अंतितातो पडिनिक्खमति २ सा तमेव चाउघंटं आसरहं दुरूहति, जाव पच्चोरुहति, जेणेव पुंडरीए राया तेणेव उबागच्छति, करयल जाव पुंडरीयं रायं एवं व्यासी एवं खलु मए देवाणुप्पिया !
Jain Education intimal
१ बहुभिः षष्ठाष्टममहातपउपधानैर्वहूनि वर्षाणि श्रामण्यं पालयित्वा मासिक्या संलेखनया षष्टिं भक्तान् जोषवित्वा यावत्सिद्धः । अन्यदा च ते स्थविरा: पूर्वानुपूर्व्या यावत्पुण्डरीकियां समवसृताः पर्षन्निर्गता, ततः स पुण्डरीको राजा कण्डरीकेन युबराजेन सार्धं अस्याः कथाया लब्धार्यः सन् दृष्टो यावद्रतः, धर्मकथा, यावत्स पुण्डरीकः श्रवकधर्मं प्रतिपन्नः, यावत् प्रतिगतः श्रावको जातः । ततः स कण्डरीको युवराजः स्थविरेभ्यो धर्म श्रुत्वा हृष्टः यावत् यथैतत् यूयं वदथ, यन्नवरं देवानुप्रियाः ! पुण्डरीकं राजानमापृच्छामि ततो यावत्प्रत्रजामि, यथासुखं प्रब्रज । ततः स कण्डरीको यावत्स्थविरान् प्रणमति २ स्थविराणामन्तिकात् प्रतिनिष्कामति २ तमेव चातुर्घण्टमश्वरथमारोइति यावत्प्रत्यवतरति, यत्रैव पुण्डरीको राजा तत्रैवोपागच्छति, करतल यावत् पुण्डरीकं राजानमेवमवादीत् एवं खलु मया देवानुप्रियाः 1
निर्युक्ति: [ २८४-३०६]
For PP Use On
~651~
दुमपत्रकमध्ययनं.
॥ ३२६॥
janibraryur
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः