________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
प्रत
सूत्रांक
||२||
समणो चिंतेति-एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो य से इमा सरीरसुकुमारया जारिसा देवाणवि णस्थि, भगवं तस्स आकूतं नाउं पुंडरीयं नाम अज्झयणं पण्णवेइ, जहा-पुक्खलावतीविजए पुंडरिगिणीए णगरीए णलिणिगुम्मर
उजाणं, तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता-पुंडरीए कंडरीए य, सुकुमारा जाव पिडिरूवा, पुंडरीए जुवराया होत्था । तेणं कालेणं तेणं समएणं घेरा भगवंतो जाव णलिणिगुम्मे उजाणे समो-
सढा, महापउमे णिग्गए, धम्मं सोचा भणति- नवरं देवाणुप्पिया ! पुंडरीयं कुमारजे ठवेमि, अहासुहं मा पडिबंधा करेहि, एवं जाव पुंडरीए राया जाए जाव विहरइ। तते णं से कंडरीष कुमारे जुबराया जाए। तए णं से महापउमे है |राया पुंडरीयं रायं आपुच्छति-तए णं से पुंडरीए सिवियं णीणेइ, जाव पबतिते, णवरं चोइसपुवाई अहिजति, G १ वैश्रमणश्चिन्तयति-एष भगवान् ईदृशान् साधुगुणान् वर्णयति, आत्मनश्चास्यैषा शरीरसुकुमारता यादृशी देवानामपि नास्ति, भग-3
वान तस्याकूतं ज्ञात्वा पुण्डरीकनामाध्ययनं प्रज्ञापयति, यथा-पुष्कलाबतीविजये पुण्डरीकियां नगर्या नलिनीगुल्ममुद्यान, तत्र महापयो नाम राजाऽभवत् , पद्मावती देवी, तयोद्वी पुत्री--पुण्डरीकः कण्डरीकन, सुकुमालौ यावत्प्रतिरूपौ, पुण्डरीको युवराजोऽभवत् । तस्मिन् । | काले तस्मिन् समये स्वषिरा भगवन्तो यावन्नलिनीगुल्म उद्याने समयमृताः, महापद्मो निर्गतः, धर्म धुत्वा भणति-यन्नवर देवानु- | प्रियाः ! पुण्डरीक कुमार राज्य स्थापयामि,यथासुखं मा प्रतिबन्धं कार्षीः, एवं यावत्पुण्डरीको राजा जातः यावद्विहरति । ततः स कण्डरीका Clकुमारो युवराजो जातः । ततः स महापद्मो राजा पुण्डरीकं राजानमापृच्छति-ततः स पुण्डरीक: शिविकामानयति, यावत्प्रत्र
जितः, नवरं चतुर्दश पूर्वाण्यध्येति,
दीप अनुक्रम [२९०]
For ParaTREPWAuOnly
liancibaram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 650~