________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
-
बृहद्वृत्तिः
प्रत
॥३२५॥
-
सूत्रांक
-
||६२||
ओरालसरीरे हुययहतडियतरुणरविकिरणसरिसए तेएणं,ते तं इत पेच्छेत्ता ते एवं भणंति-एस किर एत्थ थुलतो समणो * बिलग्गिहिति ?, जं अम्हे महातबस्सी सुक्का मुक्था न तरामोत्ति विलग्गिउं, भगवं च गोयमे जंघाचारणलद्धीए । मध्ययनं.
लूयातंतुपुडगंपि णीसाए उप्पयति, जाव ते पलोयंति-एस आगओत्ति, एसो अईसणं गतोत्ति, ताहे ते विम्हिया , जाया पसंसंति, अच्छंति य पलोयंता, जति ओयरति तो एयस्स बयं सीसा, एवं ते पडिच्छता अच्छंति । सामीवि चइयाणि वंदित्ता उत्तरपुरच्छिमे दिसिभागे पुढषिसिलापट्टए तुयट्टो असोगबरपायवस्स अहे तं रयणि बासाए । उवागतो। इओ य सकस्स लोगपालो वेसमणो, सोवि अट्टाययचेइयवंदतो एति, सो चेइयाणि बंदित्ता गोयमसामि बंदति, ताहे सो धम्मं कहेति, भगवं अणगारगुणे परिकहिउँ पबत्तो, अंताहारा पंताहारा एवं वण्णेति, | उदारशरीरः हुतवहतडित्तरुणरविकिरणसदृशेन तेजसा, ते तमायान्तं प्रेक्ष्य ते एवं भणन्ति-एष किलात्र स्थूरः श्रमणो विलगिष्यति', यं वयं महातपखिनः शुष्का बुभुक्षिता न शकमो विलगितुं, भगवांश्च गौतमो जलाधारणलब्या लूतातन्तुपुटकस्यापि निभ-13 योत्पतति, यावत्ते प्रलोकयन्ति-एष आगत एषोऽदर्शनं गत इति, तदा ते विस्मिता जाताः प्रशंसन्ति, तिष्ठन्ति च प्रलोकयन्तः, यदि अव
॥३२५॥ तरति तदा एतस्य वयं शिष्याः, एवं ते प्रतीम छन्तः तिष्ठन्ति । स्वाम्यपि. चैत्यानि वन्दित्वोत्तरपौरस्त्ये दिग्भागे पृथ्वीशिलापट्टके त्वग्वर्तितः अशोकवरपादपस्याधस्ता रजनीं वासार्थमुपागतः । इतश्च शक्रस्य लोकपालो वैश्रमणः, सोऽपि अष्टापद चैत्यवन्दक पति, स चैत्यानि | वन्दित्वा गौतमस्वामिनं बन्दते, तदा स धर्म कथयति, भगवान् अनगारगुणान् परिकथयितुं प्रवृत्तः, अन्ताहाराः प्रान्ताहारा एवं वर्णयति,
दीप अनुक्रम [२९०]
K
A
AIMEducatan intimational
ForParaTREPWatmonth
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~649~