SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) उत्तराध्य. बृहद्धृत्तिः ॥३२७॥ प्रत सूत्रांक ||२|| पण्णवणांहि य पष्णवेमाणे २ एवं वयासी-एवं खलु जाया ! णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए एवं जहा / दुमपत्रकपडिकमणे जाव सचदुक्खाण अंतं करेति, किंतु अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया वा जवा चावयवा || मध्ययनं. वालुयाकवले इव निस्साए गंगा वा महानई पडिसोयगमणाए महासमुद्दे इव भुयाहि दुरुत्तरेहिं तिक्खं चंकमियई। गरुयं लंघियचं असिधारं च तवं चरियवं, णो य खलु कप्पई जाता! समणाणं णिग्गंधाणं पाणाइवाए वा जाय मिच्छादसणसल्लेति वा १८ आहाकम्मेति वा उहेसेति वा मिस्सजाए वा अज्झोयरए पूइए कीए पामिचे अच्छेजे अणिसिढेर अभिहडे या ठइयए वा कतारभत्तए इ वा दुभिक्खभत्ते इ वा गिलाणभत्ते इ वा पाहुणगमत्तेत्ति वा सिज्जातरपिंडे इ वा । रायपिंडे इ वा मूलभोयणे इ वा कन्दभोयणे इ वा फलभोयणे इ वा बीयभोयणे इ वा हरियभोयणे इ वा भोत्तए वा १ प्रज्ञापनाभिश्च प्रज्ञापयन् २ एवमवादीत्-एवं खल जात! निन्थे प्रवचने सत्येनुत्तरे कैवलिके एवं यथा प्रतिक्रमणे यावत्सर्व-8 दुःखानामन्तं करोति, किन्त्वहिरिवैकान्तदृष्टा क्षुरप्र इवैकान्तधारया लोहमया वा यवानर्वितव्या वाल्लुकाकवला इव निरास्वादः गङ्गामहानदीव प्रतिश्रोतोगभनाय महासमुद्र इव भुजाभ्यां दुरुत्तरः तीक्ष्णं चङ्गमितव्यं गुरुकं लकवितब्यमसिधारं च तपः चरितव्यं, नो च खलु कल्पते | जात ! अमणानां निम्रन्थानां प्राणातिपातो वा यावन्मिध्यादर्शनशस्वमिति वा आधार्मिकमिति वा औदेशिकमिति वा मिश्रजातमिति वा ॥२७॥ अध्यवपूरकमिति वा पूति क्रीतं प्रामित्यमाच्छेद्यम निःसृष्टमभ्याहृतं वा स्थापितं वा कान्तारभक्तं वा दुर्भिक्षभक्तं वा ग्लानभक्तं वा प्रापूर्णकभक्तं वा शय्यातरपिण्डो वा राजपिण्डो वा मूलभोजनं वा कन्दभोजनं वा फलभोजनं वा बीजभोजनं वा हरितभोजनं वा भोक्तुं वा दीप अनुक्रम [२९०] AIMEducatan intimational For wrancibraram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~653~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy