________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
प्रत
सूत्रांक
KHERI
||६२||
तते णं समणे भगवं महावीरे बहिया जणवयविहारं विहरति । तेणं कालेणं तेणं समएणं रायगिहं णाम |
णयर, तत्थ सामी समोसढो, ताहे सामी पुणोऽपि णिग्गतो चंपं पहावितो, ताहे सालमहासाला सामि आपुच्छंति४ अम्हे पिट्टीचंपं वच्चामो जदि णाम ताण कोवि बुझेजा, सम्मत्तं वा लभेज्जा, सामीवि जाणति-जहा ताणि संबु
झिहिंति, ताहे सामिणा गोयमसामी से बिइजओ दिण्णो, गोयमसामी पिट्ठीचंपं गतो, तत्थ समोसरणं, गागली ॥पिढरो जसबती य णिग्गयाणि, भगवं धम्म कहेइ, ताणि धम्म सोऊण संविग्गाणि, ताधे गागली भणति-जं णवरं अम्मापियरो आपुच्छामि, जेट्टपुत्तं च रजे ठवेमि, ताणि आपुच्छियाणि भणंति-जइ तुम संसारभउविग्गो अम्हेवि, ताधे सो पुत्तं रजे ठावित्ता अम्मापितीहि समं पचहतो, गोयमसामी ताणि घेत्तूण चंपं वच्चइ । तेसिं सालमहासालाणं | १ ततः श्रमणो भगवान महावीरो बहिर्जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, तत्र स्वामी समवसृतः, तदा स्वामी पुनरपि निर्गतश्चम्पां प्रधावितः, तदा शालमहाशालौ स्वामिनमापृच्छताम्-आवां पृष्ठचम्पां बजावः यदि नाम कोऽपि | तेषां बुध्येत, सम्यक्त्वं वा लभेत, स्वाम्यपि जानाति-यथा ते संभोत्स्यन्ते, तदा स्वामिना गौतमस्वामी तयोद्धितीयको दत्तः, गौतमस्वामी पृष्ठचम्पां गतः, तत्र समवसरणं, गागली पिठरो यशोमती च निर्गताः, भगवान् धर्म कथयति, ते धर्म श्रुत्वा संविघ्नाः, तदा गागलिर्भणति-यन्नवरं मातापितरावापृच्छामि, ज्येष्ठं पुत्रं च राज्ये स्थापयामि, तावापृष्टौ भणत:-यदि त्वं संसारभयोद्विम आवामपि, तदा स पुत्र राज्ये स्थापयित्वा मातापितृभ्यां समं प्रत्रजितः, गौतमस्वामी तान् गृहीत्वा चम्पां व्रजति । तयोः शालमहाशालयोः
दीप अनुक्रम [२९०
AIMEducatan intimational
For Fun
wlancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~646~