________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/ गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
उत्तराध्य.
बृहद्वृत्तिः
प्रत
॥३२॥
सूत्रांक
||६२||
गौतमनिश्रया 'अनुशिष्टिं शिक्षाम्। एतद्भावार्थस्तु सम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं पिट्ठीचंपा।
द्रुमपत्रकणाम णयरी, तत्थ सालो राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती, तीसे पिढरो भत्तारो, जसवतीए अत्ततो पिढरपुत्तो गागलीणाम कुमारो। तत्थ वद्धमाणसामी समोसढो सुभूमिभागे उजाणे,सालो णिग्गतो, धम्मं सुच्चा भणति-जंणवरं महासालं रजे ठावेमि, सो अतिगतो, तेण आपुच्छितो महासालो भणति-अहंपि संसारधम्मसुधारणात भउविग्गो जहा तुम्भे इहं मेढीपमाणं तहा पाइयस्सवि, ताहे गागलिं कंपिलातो सद्दावेऊण पट्टो बद्धो अभिसित्तो य राया जातो। तस्स माया कंपिल्लपुरे णयरे दिपिणलिया पिढरस्स, तेण ततो सहावितो, सो पुण तेसिं दो सिरियातो कारेति, जाव ते पबतिया, सा भगिणी समणोवासि या जाता,तए णं ते समणा होतगा, एकारस अंगाई अहिजिया।
१ तस्मिन् काले तस्मिन् समये पृष्ठचम्पा नाम नगरी, तत्र शालो राजा, महाशालो युवराजः, तयोः शालमहाशालयोर्भगिनी यश-| खती, तस्याः पिठरो भर्ता, यशोमत्या आत्मजः पिठरपुत्रः गागलिनामा कुमारः । तत्र वर्धमानस्वामी समवसृतः मुभूमिभागे उद्याने, | शालो निर्गतः, धर्म धुत्वा भणति-यमवर महाशालं राज्ये स्थापयामि, सोऽतिगतः, तेनापृष्टो महाशालो भणति-अहमपि संसारभयोद्विग्नो यथा यूयमत्र मेढीप्रमाणाः तथा प्रबजितस्यापि, तदा गागलि काम्पील्यात् शदयित्वा पट्टो बद्धोऽभिषिक्तश्व राजा जातः । तस्य माता है। काम्पील्यपुरे नगरे दत्ता पिठराय, तेन सकः शब्दितः, स पुनस्तयोर्दै शिबिके कारयति, यावत्तौ प्रबजिती, सा भगिनी श्रमणोपासिका जाता, ततस्तौ श्रमणौ जाती, एकादशानानि अधीतवन्तौ ।
दीप अनुक्रम [२९०]
--
AIMEducatan intimational
For ParaTREPWAuOnly
wrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~645~