________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-]/गाथा ||६२...|| नियुक्ति: [२८४-३०६]
(४३)
R-3-EXC
प्रत
सूत्रांक
||६२||
६'भेदे' विनाशे द्वायप्यायां 'तुल्यौ' मुक्तिपदप्राप्त्या समौ भविष्यावः' इति मा त्वमधृतिं कृथा इति भावः, 'यथा' येन :
प्रकारेण यथा 'मन्ने'त्ति आषेत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावाप्तिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमा अवबुध्यामहे, किंविशिष्टाः सन्तः ? इत्याह-क्षीणः-पुनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण|
तथा, व्यवच्छेदफलत्वात् तथैव, किमिसाह-'मन्ने ति प्राग्वत्, मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि दादेवा 'जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः
क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तब विवेकितेत्युपालब्धः । तथा 'जाणगपुच्छं'ति ज्ञायक-। पृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः कचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधय-1 नित्थमुपालभते, तथा यथा किम् ?-दीव्यन्ति-क्रीडन्ति देवाः तेषां वचनं वचो 'गिज्झं'ति ग्राबमुपादेयम् , 'आतो ल(ग्रन्थाग्रं ८०००)ति आपत्वादाहोखित् , जिनानां वरा:-प्रधानाः जिनवराः य उत्पन्नकेवलास्तीर्थकृतस्तेषां , तद
ननैकमस्मत्परिज्ञानस्य देवपरिज्ञानस्य च साम्यापादनम्, अपरं तु साम्ये सत्यपि 'देहस्स य भेयंमी दोण्णिवि तुला ६/भविस्सामो'त्ति अस्मद्वचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान् , देववचनात्तु सकृदप्याकर्णितात् तथेति ।
प्रतिपद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भवति । श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'मिच्छाचारस्स'त्ति आपत्वान्मिथ्याचारादू-उक्तरूपागम्यमानत्वात् प्रतिक्रमितम् 'उपतिष्ठति' उद्यच्छति । 'तन्निश्रये ति।
दीप अनुक्रम [२९०
LOCAL
For
F
un
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~644~