________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| नियुक्ति : [२८४-३०६]
(४३)
%
%
प्रत
सूत्रांक
%
||६२||
%
उत्तराध्य. संवासयति, कोऽर्थः ?-रात्रि दिवं चावस्थापयति, नोऽसाधु संहरणादिनाऽऽनीतमपि 'किल' इति परोक्षासवाद- दुमपत्रक
तसूचकः, 'अर्थ' इत्युपन्यासे सिद्धोपलक्षितः पर्वतः सिद्धपर्वतः 'तास्थ्यात्तव्यपदेश' इति तदधिष्ठायकदेवताविशेष बृहद्वृत्तिः
मध्ययनं. एवोक्तः, यद्वा तत्तीर्थानुभाव एवायं यदसाधोस्तत्रावस्थानमेव न सम्पद्यते, तथा च 'चरमशरीरः साधुः आरोह॥३२२॥ ती'त्यत्र पदप्रचारेणेति गम्यते, 'उदाहरणं' कथनं 'कासी'त्ति अकाद्, अनेन चैवंविधदेवप्रवादोत्थानकारणमुक्तं ।
घेत्तूण पुंडरीयम्' इत्यादिना च प्रसङ्गागतं वैरस्वामिजन्मोक्तं, तथा 'तं पासिऊण इहिन्ति तामिति-प्रतीतामेव भगवति जवाचारणरूपलब्धिरूपां, तथा 'तिबग्गावित्ति त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमादिन्नकोण्डिन्यशैवलिनस्त्रयोऽपि, नैको द्वौ येत्यपिशब्दार्थः, अणगार'त्ति अविद्यमानगृहाः,ते च तापसादयोऽपि स्युरत आह-प्रकर्षण अजिता-मिथ्यात्वादिभ्यो विनिर्गताः प्रत्रजिताः, तथा एगस्स खीरभोयणहेउ'त्ति क्षीरानभोजनमेव विशुद्धाध्यव
सायविशेषोत्पत्तिनिबन्धनतया हेतु:-कारणं क्षीरभोजनहेतुः, मयूरव्यंसकादित्वात् समासः, तमाश्रित्येति शेषः, पाणाणुप्पय'त्ति ज्ञानस्योत्पादनमुत्पत् 'सम्पदादित्वात् क्विप' (पा०३-३-९४)जानोत्पत् , तथा 'चिरसंसट्ठन्ति चिर-12
प्रभूतकालं संसृष्टः-स्वखाम्यादिसम्बन्धेन सम्बधो यस्तं, 'चिरपरिचितः' सहवासनादिना स पूर्वो यस्तम् , उभयत्र | ॥२२॥ दाविस्पष्ट पटुबिस्पष्टपटुरितिवत् सह सुपेत्यत्र सुपेति योगविभागात समासः, चिरमनुगतमभिप्रायानुवर्तिनमात्मानाम
ति शेषः, 'ममे त्यात्मनिर्देशः, ततः प्रभूतमोहनीयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः 'देहस्य तु' शरीरस्य ।
दीप अनुक्रम [२९०]
%AE%E
0
AIMEducatan intimational
For PF
wrancibraram
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~643~