________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [-] / गाथा ||६२...|| नियुक्ति : [२८४-३०६]
(४३)
प्रत
सूत्रांक
||२||
सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ । नाणं मे न उपज्जइ भणिओ य जिणेण सो ताहे ३०२ . चिरसंस, चिरपरिचिों चिरमणुगयं च मे जाण । देहस्स य भेयंमि य दुण्णिवि तुल्ला भविस्सामो ३०३| Kजह मन्ने एअमटुं अम्हे जाणामु खीणसंसारा । तह मन्ने एअमटुं विमाणवासीवि जाणंति ॥ ३०४ ॥ ६ जाणगपुच्छं पुच्छइ अरहा किर गोयमं पहिअकित्ती। किं देवाणं वयणं गिझं आतो जिणवराणं? ३०५/४/
सोऊण तं भगवओ मिच्छायारस्स सो उवट्ठाइ। तन्नीसाए भयवं सीसाणं देइ अणुसिद्धिं ॥ ३०६ ॥ है व्याख्या-एतच्चाक्षरार्थ प्रति स्पष्टमेव, नवरं मगधापुरनगरं-राजगृहं, तस्यैव तत्कालापेक्षया मगधासु प्रधानपुर
वादविद्यमानकरत्वाच, तथा 'णायओ पहियकित्ति'त्ति नायकः सकलजगत्वामी ज्ञात एव वा ज्ञातक-उदारक्षत्रियः,न्यायतो वा प्रथिता-सकलजगत्प्रत्याख्याता कीर्तिर्यस्य स तथा, प्रकृत्या-खभावेन विशुद्धा-असन्तनिर्मला लेश्या शुक्ललेश्या यस्य स तथा, 'णिसीहिय'त्ति निषिध्यन्ते-निराक्रियन्ते अस्यां कौणीति नैषेधिकी-निर्वाणभूमिः, 'कृत्यल्युटोऽन्यत्रापि' (पा-३-३-११३) इत्यपिग्रहणवलात् ल्युट्, निष्ठितार्थस्य-समाप्तसकलकत्यस्य यद्वा निषेधेसकलकर्मनिराकरणलक्षणे भवा नैषेधिकी-मुक्तिगतिस्तया निष्ठितार्थो यस्तस्य ऋषभस्य-ऋषभनाम्नः, स चान्योऽपि | सम्भवति अत आह-भरतपितुरिति, 'वन्दते' स्तौति प्रक्रमान्नषेधिकी प्रतिमा वा,तथा साधु 'समिति भृशं वासयति ।
दीप अनुक्रम [२९०
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~642~