________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [--] / गाथा ||४|| नियुक्ति: [२७९...]
(४३)
बृहद्वृत्तिः
ज्याध्य.९
प्रत
सूत्रांक
||५४||
उत्तराध्यतीति गम्यते, 'माय'त्ति सुव्यत्ययात् 'मायया' परवञ्चनात्मिकया गतेः-प्रस्तावात् सुगतेः प्रतिघातो-विनाशो नमिपत्र
गतिप्रतिघातो भवति, 'लोभाद्गार्यलक्षणात् 'दुहतो'त्ति द्विधा द्विप्रकारम्-ऐहिकं पारत्रिकं च भविष्यति अस्मा
दिति भयं-दुःखं, तदाशङ्कातः साध्वसं वा, कामेषु हि प्रार्थ्यमानेष्ववश्यंभावी क्रोधादिसम्भवः, स चेय् इति । ॥३१८॥ कथं न तत्प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः । यद्वा-सर्वमपि यदिन्द्रेणोक्तं तत् कषायानुपातीति तद्विपाकानुव
नमिदमिति सूत्रार्थः ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोदित्याहअवउज्झिऊण माहणरुवं विउरुब्विऊण इंदत्तं । वदति अभित्थुणंतो इमाहि महुराहि वग्गृहि ॥५५॥ अहो ते णिजिओ कोहो, अहो माणो पराइओ। अहो ते णिरकिया माया, अहो लोभो वसीको ॥५६॥ ___ अहो ते अजवं साहू, अहो ते साहु ! महवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ।। ५७॥
अवउझिय'त्ति अपोय त्यक्त्वा 'ब्राह्मणरूपं' धिग्वर्णवेषं 'विउरुविऊणं'ति विकृत्य 'इन्द्रत्वम्' उत्तरक्रियरूपमिन्द्रस्वभावं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिष्टुवन्' आभिमुख्येन स्तुतिं कुर्वन् , 'आभिः' अनन्तरं वक्ष्यमाणाभिः । 'मधुराभिः' श्रुतिसुखाभिः' 'यग्गूर्हिति आर्षत्वाद्वाग्भिः-बाणीभिः, तद्यथा-'अहो' इति विस्मये 'ते' इति त्वया है।
॥३१८॥ नितराम्-अतिशयेन जितः अभिभूतः निर्जितः 'क्रोध कोपः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः' अहमितिप्रत्ययहेतुः 'पराजितः' अभिभूतः, यस्त्वं मन्दिर
अपार
दीप अनुक्रम [२८२]]
JAINEducatan intamational
For PF
wrancibraram
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~635~