SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१५ -१६|| दीप अनुक्रम [२४३ -२४४] उत्तराध्य. बृहद्वृत्तिः ॥३१०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा || १५-१६ || अध्ययनं [९], प्रागुक्तहेतोरसिद्धत्वमुक्तम्, तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्यावकी यत्वादित्यादिचर्चः प्राग्वदिति सूत्रार्थः ॥ एतदेव च भाषयितुमाह Education intimational चतपुत्तलन्तस्स, निव्वावारस्स भिक्खुणो । पियं न विजई किंचि, अप्पियंपि न विजइ ॥ १५ ॥ बहुं खु मुणिणो भद्दं, अणगारस्स भिक्खुणो। सव्वतो विप्पमुक्कस्स, एगंतमणुपस्सओ ॥ १६ ॥ व्याख्या - त्यक्ताः परिहताः पुत्राश्च सुताः कलत्राणि च दारा येन स तथा तस्य, अत एव 'निर्व्यापारस्य' | परिहतऋषिपाशुपाल्यादिक्रियस्य 'भिक्षोः' उक्तरूपस्य 'प्रियम्' इष्टं 'न विद्यते' नास्ति किञ्चिद' अल्पमपि, 'अप्रियमपि' अनिष्टमपि 'न विद्यते' नास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यादेव, तयोरेवातिप्रतिबन्धविषयत्वादिति भावः, एतेन यदुक्तं नास्ति किञ्चनेति तत्समर्थितं तत् स्वकीयत्वं हि पुत्राद्यत्यागतोऽभिव्यङ्गतः स्यात् स च निषिद्ध इति, एवमपि कथं सुखेन वसनं जीवनं वेत्याह-'बहु' विपुलं 'खुः' अवधारणे, बब 'मुनेः' तपखिनः 'भद्रं कल्याणं सुखं वा 'अनगारस्य' 'भिक्षोः' इति च प्राग्वत्, 'सर्वतः ' बाह्यादभ्यन्तराच, यद्वा| खजनात् परिजनाथ 'विप्रमुक्तस्य' इति पूर्ववत्, 'एकान्तम्' 'एकोऽहमित्याद्युक्तरूपैकत्वभावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ॥ पुनरपि 'ए' सूत्रं प्राग्वत् (१७) - पागारं कारता णं, गोपुरहालगाणि य । उस्सूलए सयग्धी य, ततो गच्छसि खत्तिया ! ॥ १८ ॥ निर्युक्तिः [२७९...] For Par Pra Use Ont ~619~ नमिव ज्याध्य. ९ ॥३१०॥ www.janciran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy