SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९]. मूलं [-] / गाथा ||१७-१८|| नियुक्ति: [२७९...] (४३) प्रत सूत्रांक ||१७ -१८|| व्याख्या-प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं-धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराहालकानि च तत्र गोभिः पूर्यन्त इति गोपुराणि-प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणम् , अदालकानि-14 प्राकारकोष्ठकोपरिवर्तीनि आयोधनस्थानानि 'उस्सूलय'त्ति खातिका परबलपातार्थमुपरिच्छादितगर्ता या 'सयग्धी यत्ति शतं प्रन्तीति शतभ्यः, ताश्च यत्रविशेषरूपाः, 'ततः' एवं सकलं निराकुलीकृत्य 'गच्छसीति तिव्यत्ययाइच्छ, क्षताबायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय !, हेतूपलक्षणं चेदं, स चाय-यः क्षत्रियः स पुररक्षा प्रत्यवहितः, यथोदितोदयादिः, क्षत्रियश्च भवान् , शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' (१९) सूत्रं प्राग्वत् । सई णगरि किचा, तवसंवरमग्गलं । खतिं निउणपागारं, तिगुस्सं दुप्पधसयं ॥२०॥ धणुं परकम किचा, जीवं च ईरियं सदा घिई च केयणं किच्चा, सच्चेणं परिमंथए ॥२१॥ तवनारायजुत्तेणं, भेत्तूर्ण कम्मकंचुअं । मुणी विगयसंगामो, भवाओ परिमुच्चति ॥ २२ ॥ व्याख्या-'श्रद्धां' तत्त्वरुचिरूपामशेषगुणाधारतया 'नगरी'पुरी 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि । गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह-तपः-अनशनादि बाह्यं तत्प्रधानः संवर:-आश्रवनिरोसाधलक्षणस्तपःसंवरस्तं, मिथ्यात्वादिदुधुनिवारकत्वेन अर्गला-परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्-अर्गलाकपाटं कृत्वेति सम्बन्धः, प्राकारः क इत्याह-शांति क्षमा निपुणमिव निपुणं-शत्रुरक्षण प्रति श्रद्धाविरोध्यनन्तानु दीप अनुक्रम [२४५-२४६] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~620~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy