________________
आगम
(४३)
प्रत
सूत्रांक
||१०R||
दीप
अनुक्रम
[२३८]
सरा
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||१०||
॥३६॥
प्रायम्, आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेन उत्तरकालं च खखगतिगामितया द्रुमाश्रितखगोपमा स्वामी स्वजनादयः, उक्तं हि - "यद्वद्र दुमे महति पक्षिगणा विचित्राः कृत्वाऽऽश्रयं हि निशि | यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बजीवाः सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १ ॥” इति, ततश्चाऽऽक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम्, एते हि खजनादयो यातेर्यमाणडुमविचिप्यत्वगा इव ४ खखप्रयोजनहानिमेवाऽऽशङ्कमानाः क्रन्दन्ति, आह च- " आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्तोभार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम् । क्रन्दयन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वाऽन्यस्तत्र किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ एवं चाऽऽक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुकत्वमसिद्धं, स्वप्रयोजनहेतुकत्वात् तेषां तथा च भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ ततश्च
Excation Inte
अध्ययनं [९],
एयम निसामिता, हेउकारणचोइओ । ततो गर्मि रायरिसिं, देविंदो इणमव्यवी ॥ ११ ॥ व्याख्या - एनमर्थ निशम्य हेतुकारणयोः - अनन्तरसूत्रसूचि तयोश्चोदितः - असिद्धोऽयं भवदभिहितो हेतुः कारणं चेत्यनुपपत्त्या प्रेरितः हेतु कारणचोदितः, ततो नमिं राजपि देवेन्द्रः 'इदं' वक्ष्यमाणम् अब्रवीत् इति सूत्रार्थः ॥ किं तदित्याह -
For Par Only
निर्युक्ति: [२७९...]
~617~
नमिप्रत्र
ज्याध्य. ९
॥३०९ ॥
etrary.com
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः