SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||९|| नियुक्ति: [२७९...] (४३) उत्तराध्य. नमिप्रत्र बृहद्धृत्तिः ज्याध्य.९ ॥३०॥ प्रत सूत्रांक ||९|| मिति एतावन्मात्रं कारणम् , अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थ, तथा चाह श्रुतके- वली-'कत्थवि पंचावयवं दसहा वा सव्वहा ण पडिसिद्धं । ण य पुण सर्व भण्णइ हंदी सवियारमक्खायं ॥१॥" तथा-"जिणवयणं सिद्धं चेव भण्णती कत्थती उदाहरणं । आसज उ सोयारं हेऊवि कहिंचि बोत्तचो ॥२॥" अथवाऽन्वयव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानावाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो मुनय इति ज्ञानानाबाधप्रकर्षः निरुपमसुखत्वे हेतुरुच्यते, तथा च पूज्याः-"हेतू अणुगमवइरेगलक्षणो सज्झवत्थुपज्जातो। आहरणं दिटुंतो कारणमुववत्तिमेत्तं तु ॥१॥” इह हि आक्रन्दादिदारुणशब्दहेतुत्वमेव हेतुः, तस्योक्तन्यायेनान्वयान्वितत्वात् , सति चान्वये व्यतिरेकस्यापि सम्भवात् , इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुप-14 |पत्तिमात्रं कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुत्रियते, 'ततः' प्रेरणाऽनन्तरं| 'नमिः' नमिनामा राजर्षिः 'देवेन्द्र' शक्रम् 'इदं वक्ष्यमाणम् 'अत्रवीत् उक्तवानिति सूत्रार्थः ॥ किं तदुक्तवानित्याह १ कुत्रापि पश्चावयवं दशधा या सर्वथा न प्रतिषिद्धम् । न च पुनः सर्व भण्यते हन्दि सविचारमाख्यातम् ॥ १॥ जिनवचनं सिद्धमेव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि कुत्रचिद्वक्तव्यः ॥ २ ॥२ हेतुरनुगमन्यतिरेकलक्षणः साध्यवस्तुपर्यायः आहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥१॥ दीप अनुक्रम [२३६] ॥३०८॥ AIMEducatan intamanna For ParaanaSPIwaapontv wrancibaram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~615~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy