________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [-/ गाथा ||२|| नियुक्ति: [२७९...]
(४३)
उत्तराध्य.
बृहदृत्तिः
-%
ज्याध्य.९
प्रत
सूत्रांक
||२||
अनुत्तरे' प्रधाने 'धर्म' चारित्रधर्म 'पुत्र सुतं 'स्थापयित्वा' निवेश्य, क-राज्ये 'अभिनिष्कामति' धर्माभिमुख्येन नमिप्रनगृहस्थपर्यायान्निर्गच्छति, मेतीमापि शेषः, ततश्च प्रबजितवानित्यर्थः, प्राग्वत् तिव्यत्ययेन या व्याख्येयं, 'नमिः' IP नमिनामा राजा पृथिवीपतिरिति सूत्रार्थः ।। स्यादेतत्, कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा सम्बुद्धः १ किया वाभिनिष्क्रामन् करोती साह
सो देवलोगसरिसे अंतेउरवरगतो वरे भोए । भुंजित्तु णमी राया बुद्धो भोगे परिचयइ ॥३॥ व्याख्या-'सः' इत्यनन्तरमुदिष्टः 'देवलोगसरिसे'त्ति देवलोकभोगैः सदृशा देवलोकसदृशाः, मयूरव्यंसकादित्वाम्मध्यपदलोपी समासः, अंतउरवरगतो ति बरं-प्रधानं तच तदन्तःपुरं च परान्तःपुरं तत्र गतः-स्थितो वरा-31 |न्तःपुरगतः, प्राकृतत्वाच वरशब्दस्य परनिपातः, वरान्तःपुरं हि रागहेतुरिति तद्गतस्य तस्य भोगपरित्यागाभिधानेन
जीवषीर्योलासातिरेक उक्तः, तत्रापि कदाचिद्वराः शब्दादयो न स्युः तत्सम्भवे वा सुबन्धुरिख कुतश्चिनिमित्तान KI भुञ्जीतापीत्याह-वरान्' प्रधानान् 'भोगान्' मनोज्ञशब्दादीन् 'भुक्त्वा' आसेव्य 'नमिः' नमिनामराजा 'बुद्धः' विज्ञाततत्त्वः 'भोगान्' उक्तरूपान् परित्यजति, स्पेति शेषः । इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुमाया
॥३०६॥ एवेति ज्ञापनार्थमिति सूत्रार्थः॥किंभोगानेव सक्त्वाऽभिनिष्क्रान्तवान् ? उतान्यदपीत्साहमिहिलं सपुरजणवयं बलमोरोहं च परियणं सब्वं । चेचा अभिनिक्खंतो एगतमहिडिओ भयवं ॥४॥
दीप अनुक्रम [२३०
JAINEducatan intimational
For
Free
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~611~