SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-1/ गाथा ||४|| नियुक्ति: [२७९,..] (४३) प्रत सूत्रांक ||४|| व्याख्या-'मिथिला' मिथिलानाम्नी नगरी, सह पुरैः-अन्यनगरर्जनपदेन च वर्तते या सा तथोक्का तां न त्वेकामेय, 'वलं' हस्त्यश्चादि चतुरङ्गम् 'अवरोधं च अन्तःपुरं 'परिजन' परिवर्ग 'सर्व' निरवशेष, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव 'स्वक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रत्रजितः, 'एगंत'त्ति एक:-अद्वितीयः कर्मणामन्तो यस्मिनिति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम् 'अधिष्ठितः' इव आश्रितवानिवाधिष्ठितः, तदुपाय सम्यग्दर्शनायासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवासेः, यद्वैकान्त-द्रव्यतो विजनमुद्यानादि भावतश्च सदा al"एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥" इति | भावनात एक एवाहमित्यन्तो-निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, 'भगवान्' इति धैर्यवान् श्रुतवान् है वेति सूत्रार्थः ॥ तत्रैवमभिनिष्कामति यदभूत्तदाह-यदिवा यदुक्तं 'सर्व परित्यज्याभिनिष्क्रान्त' इति, तत्र कीहक् तत् त्यज्यमानमासीदित्याह४ कोलाहलगम्भूतं आसी मिहिलाए पच्चयंतमि । तइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतमि ॥५॥ Pा व्याख्या-कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलकः स भूत इति-जातो यस्मिंस्तत्। कोलाहलकभूतम् आहितादेराकृतिगणवान्निष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थः, ततः-कोलाहलकभूतमिति कोलाहलकरूपतामिवापन्नं हा तात ! मातरित्यादिकलकलाकुलिततया 'आसीत् अभूत् मिथिलायां, सर्व गृह-15 782%AACE%ACARE दीप अनुक्रम [२३२]] JAIMEducatan intimations For PRATEEnviruinony मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~612~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy