SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-1 / गाथा ||२०...|| नियुक्ति: [२७४-२७९] (४३) प्रत सूत्रांक ||२०|| उत्तराध्य. |जो ते रुचति, सो भणइ-मम चंपाए घरं, तो तहिं देहि, ताहे दधिवाहणस्स लेहेइ-देहि मम एगं गाम, अहं तुझं नमिप्रा रुचइ गाम वा नगरं वा तं देमि, सो रुट्ठो दुट्ठमायंगो अप्पाणं ण जाणइत्ति, जो ममं लेहं देइत्ति । दूएण पडिआगएण बृहद्वृत्तिः ब्याध्य.९ कहियं, करकंडू कुवितो, चंपा रोहिया, जुद्धं वट्टति, ताए संजईए सुर्य, मा जणक्खओ होहितित्ति करकंडूं ओrroral ॥३०२॥ नारित्ता रहस्सं भिंदियत्ति, एस तव पियत्ति, तेण ताणि अम्मापियरो पुच्छियाणि, तेहिं सम्भावो कहितो, माणेणं णान। ओसरइ, ताहे सा चंपंअइगया, रण्णो घरं अतीति, णाया पायपडियाओ दासीओ परुष्णातो, रायणावि सुर्य, सोज्न आगतो, वंदित्ता आसणं दाऊण तं गम्भं पुच्छति, सा भणइ-एसो जो एसणयरं रोहित्ता अच्छइ, तुहो णिग्गतो, मिलितो, दोवि रजाणि तस्स दाऊण दहिवाहणो पचतितो। करकंडू य महासासणो जातो, सो य किर गोउलप्पितो १ यस्तुभ्यं रोचते, स भणति-मम चम्पायां गृहं, तत्तत्र देहि, तदा दधिवाहनाय लेखयति-देहि मह्यमेकं मामम् , अहं तुभ्यं यद्रोचते प्रामो वा नगरं वा तहदामि, स रुष्टो दुष्टमातङ्ग आत्मानं न जानातीति, यो मह्यं लेखं ददातीति । दूतेन प्रत्यागतेन कथितं, करकण्डू कुपितः, चम्पा रुद्धा, युद्धं वर्तते, तया संयत्या धुतं, मा जनक्षयो भविष्यतीति करकण्डूमपसार्य रहस्यं भेदितवती--एप तब पितेति, तेन तो मातापितरी पृष्टी, ताभ्यां सद्भावः कथितः, मानेन नापसरति, तदा सा चम्पामतिगता, राज्ञो गृहमति, माता पादपतिता दावा प्रवितात, राज्ञापि श्रुतं, सोऽण्यागतो, वन्दित्वाऽऽसनं दत्त्वा तं गर्भ पृच्छति, सा भणति-एष य एतनगरं रूद्धा तिष्ठति, तुष्टी निगता, मीलितो, हे अपि राज्ये तस्मै दत्वा दधिवाहनः प्रत्रजितः । करकण्डूध महाशासनो जातः, स च किल गोकुलप्रियः दीप अनुक्रम [२२८] For Free repcitrama मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~603~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy