________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-] / गाथा ||२०...||
नियुक्ति: २७४-२७९]
(४३)
R
प्रत
-52-%256
सूत्रांक
अणेगाणि तस्स गोउलगाणि जायाणि जाव सरयकालेण एगं गोवच्छयं घोरगत्तं सेयं तं पेच्छइ, भणति य-एयस्स मायरं ६मा दुहेजाहि, जया वद्वितो हुज्जा तया अण्णाणं गावीणं दुद्धं पाएजाह, ते गोवा पडिसुणंति, सो उच्चत्तविसाणो|
खद्धवसभो जातो, राया पेच्छति, सो जुद्धिक्कओ जातो, पुणो कालेण राया आगतो पेच्छति-महाकायं जुण्णं चसमं, सापडएहिं परिघट्टयंत, गोये पुच्छह-कर्हि सो वसहोति !, तेहिं सो दाइतो, पेच्छंतओ विसायं गतो, अणिचयं
चिंतितो संबुद्धो 'सेयं सुजायं० सुत्तं, 'गोटुंगणस्स.' गाहा, 'पोराण' गाथा १॥ इत्तो पंचालेसु जणवएसु कंपिल्लपुरं| नयरं, तत्थ दुम्मुहो राया, सो य इंदकेउं पासति लोगेण महिजंतं अणेगकुडभीसहस्सपडिमंडियाभिरामं, पुणो अ विलुत्तं पडियं च मुत्तपुरीसाण मज्झे, सोऽवि संबुद्धो पवतितो 'जो इंदकेउं सुयलंकियं तु' सोऽवि विहरति २॥
१ अनेकानि तस्य गोकुलानि जातानि यावच्छरत्काल एकं गोवत्सं घोरगात्रं श्वेतं तं प्रेक्षते, भणति च एतस्य मातरं मा धीक्षिष्ट, यदा वृद्धो भवेत् तदाऽन्यासां गा हुग्धं पाययेत, ते गोपाः प्रतिशृण्वन्ति, स उच्चविषाण: समर्थवृषभो जातः, राजा पश्यति, स युद्ध एकको जातः, ते पुनः कालेन राजाऽऽगतः पश्यति-महाकायं जीर्ण वृषभ, हस्खमहिषीभिः परिघट्यमानं, गोपान् पृच्छति-क स वृषभ इति !, तैः स
दर्शितः, पश्यन् विषादं गतः, अनित्यतां चिन्तयन् संबुद्धः 'श्वेतं सुजातं.' सूत्र गोष्ठाङ्गणस्य० गाथा 'पुराण' गाथा १॥ इतः पाञ्चालेषु जनपदेषु काम्पील्यपुरं नगरं, तत्र दुर्मुखो राजा, स चेन्द्रकेतुं पश्यति लोकेन मद्यमानमनेकपताकासहस्रपरिमण्डिताभिरामं, पुनश्च विलु। पतित्तं च मूत्रपुरीषयोर्मध्ये, सोऽपि संबुद्धः प्रत्रजितः 'य इन्द्रकेतुं खलतं तु०' सोऽपि विहरति २॥
||२०||
5
CACANCCCCCASE
दीप अनुक्रम [२२८]
*
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 604~