SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-1 / गाथा ||२०...|| नियुक्ति : [२७४-२७९] (४३) प्रत सूत्रांक ||२०|| Miगोमं देजासि, पडिवण्णो सो, तेण धिज्जाइएण अन्ने धिज्जाइया गहिया-जहा एवं मारित्ता हरामो, तं तस्स पियार दसुयं, ताणि तिन्निवि गट्ठाणि जाव कंचणपुरं गयाणि । तत्थ राया मरइ अपुत्तो, आसो अहियासितो, तस्स वाहिं है सुर्यतस्स मूलं आगओ, पयाहिणीकाऊण ठितो, जाब णायरा पिच्छंति लक्खणजुत्तं, जयजयसदो कतो, गंदीतुरं आहयं, इमोवि जंभंतो उडिओ, वीसत्थो आसं बिलग्गो, पवेसिजइ, मायंगो त्ति धिज्जाइगा ण देंति पसं, ताहे तेण दंडरयणं गहियं, तंजलिउमारद्धं, ते भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च-"दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना ।वाटहानकवास्तव्याश्चण्डाला ब्राह्मणीकृताः ॥१॥" तस्स य धरनामं अयकिन्नगोत्ति, आपच्छा से तं चेव चेडगकयणामं पतिठ्ठियं करकंडुत्ति । तर्हि सो भिजातितो आगतो, देहि मम गार्म, भणति-1 १प्राममदास्यः, प्रतिपन्नः सः, तेन धिग्जातीयेन अन्ये धिग्जातीयाः स्वपक्षीकृता:-यथैनं मारयित्वा हरामः, तत्तस्य पित्रा श्रुतं, ते हयोऽपि मष्टा यावत्काञ्चनपुरं गताः । तत्र राजा मृतः अपुत्रः, अन्धोऽधिवासितः, तस्व बहिःसुप्तस्य मूलमागतः, प्रदक्षिणीकृत्य स्थितः यावन्नागराः प्रेक्षन्ते लक्षणयुक्तं, जयजयशब्दः कृतः, नन्दीतूर्यमाहतम् , अयमपि जम्ममाण उस्थितः, विश्वस्तोऽश्वं विलनः, प्रवेश्यते, मातङ्ग* इति धिग्जातीया न ददति प्रवेश, तदा तेन दण्डरनं गृहीतं, तज्ज्वलितुमारब्धं, ते भीताः स्थिताः, सदा तेन बादधानका हरिकेशा धि ग्जातीयाः कृताः । तस्य च गृहनामाषकीर्णक इति, पश्चात् तस्य तदेव चेटककृतं नाम प्रतिष्टितं करकण्हूरिति । तत्र स धिग्जातीय आगतः, है देहि मह्यं प्राम, भणति दीप अनुक्रम [२२८] AnEducatamintamatuindi For ParaTREPWAuOnly मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~602~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy