SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-] / गाथा ||२०...|| नियुक्ति: [२७४-२७९] (४३) ज्याध्य.९ प्रत % सूत्रांक % ||२०|| % उत्तराध्य- रक्खेति, तत्थ दो संजया तं मसाणं केणति कारणेन अतिगता, जाव एगत्य बंसकुडंगे दंडगं पेच्छंति, तत्थ एगोनिमिप्रमबृहद्वृत्तिः दिदंडलक्खणं जाणति, सो भणति-जो एयं दंडगं गिण्हति सो राया होतित्ति, किंतु पडिच्छियहोति जाव अन्नागिरी चचारि अंगुलाणि वहति ताहे जोग्गोत्ति । तं तेणं मायंगचेडएणं मुयं, एक्केण भिजाइएण य, ताधे सो घिजाइयिगो ॥३०॥ अप्पसागारियं तस्स चउरंगुलं खणिऊण छिंदेइ, तेण य चेडएण दिट्ठो, सो उहालिओ, सो तेण घिजाइएण करणं दणीतो भणइ-देहि दंडग, सो भणइ-मम मसाणे, ण देमि, विजाइजो भणिओ-अन्नं गिण्ह, सो णिच्छइ. भणति य-एएण मम कजंति, सो दारगो न देइ, ताहे सो दारगो पुच्छिओ-किं न देहि, भणई य-अहं एयस्स दंडगस्स पहावेण राया होहामिति, ताहे कारणिया हसिऊणं भणंति-जया तुमं राया होजासि तया एयस्स तुम K १ रक्षति, तत्र द्वौ संवत्तौ तं श्मशान केनचित्कारणेनातिगतो, यावदेकत्र वंशजाल्यां दण्डं प्रेक्षासे, तत्रैको दण्डलक्षणं जानाति, सभणति व एनं दण्डं गृहीयात् स राजा भवतीति, किं तु प्रतीक्षितव्य इति यावदन्यांश्चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति । तस्तेन माप्तङ्गाचेटेन श्रुतम् , एकेन धिग्जातीयेन च, तदा स धिग्जातीयोऽस्पसागारिके तस्य चतुरो लान खात्वा छिनत्ति, तेन च चेटेन दृष्टा, सोऽपहृतः, स धिम्जातीयेन तेन करणं नीतो भणति-देहि पण्डं, स भणति-मम श्मशाने, न ददामि, धिग्जातीयो भणितः-अन्यं गृहाण, स| नेच्छति, भणति च-एतेन मम कार्यमिति, स दारको न ददाति, तदा स दारकः पृष्टः-किं न ददासि , भणति च-अहमेतस्य दण्डस्य प्रभावेण राजा भविष्यामीति, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजाऽभविष्यस्तदैतस्मै त्वं % दीप अनुक्रम [२२८] %%% %%% For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~601~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy