SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-]/ गाथा ||२०...|| नियुक्ति: [२७४-२७९] (४३) * प्रत ***** सूत्रांक ||२०|| दिसाए अडवीओ णीणिया, एत्तोहितो हलच्छित्ता भूमी तं न अक्कमामो, एसो दंतपुरस्स विसतो दंतचको राया, तातो अडवीतो णिग्गया, दन्तपुरे अजाणं मूले पचाया, पुच्छियाए गम्भो ण अक्खातो, पच्छा णाए मयहरिकाणं आलोएति, वियाया समाणी सह णाममुद्दाए कंबलरयणेण य सुसाणे उज्झति, पच्छा मसाणपाणो, तेण गहितो, भजाए अप्पितो, अवकिन्नतोत्ति नामं कयं, सा अजातीए पाणीए समं मेत्तिं करेइ,साअज्जा ताहि संजईहिं पुच्छिया कहिं गम्भो ?, भणइ-मयगो जातो, ता मे उज्झितो, सो तत्थ संवहति । ताहे दारगरूवेहि समं रमइ, सो ताणि ६ डिकरवाणि भणइ-अहं तुम्भं राया ममं करं देह, सो लुक्खकच्छूए गहितो, ताणि भणइ-ममं कंडूयह, ताहे से करकंडुत्ति नाम कयं, सो ताए संजईए अणुरत्तो, साय से मोयए देइ, जं च भिक्खं लटुं लहेइ । संवडिओ सो सुसाणं । दिशाऽटव्या निष्काशिता, अतो हलकृष्टा भूमिः तां नाक्रमामहे, एष दन्तपुरस्य विषयो दन्तचको राजा, तस्या अटव्या निर्गता, दन्तपुरे आर्याणां मूले प्रनजिता, पृष्ठया गों नाल्यातः, पश्चाजाते महत्तरिकाभ्य आलोचयति, विजाता सती सह नाममुद्रया कम्बलरत्नेन च श्मशाने उज्झति, पश्चात् श्मशानचाण्डालः, तेन गृहीतः, भार्यायै अर्पितः, अवकीर्णक इति नाम कृतं, साऽऽर्या तया चाण्डाल्या समं मैत्री करोति, साऽऽर्या ताभिा संयतीभिः पृष्ठा-क गर्भः ?, भणति-मृतो जातस्ततो मयोज्झितः, स तत्र संवर्धते । तदा दारकरूपैः समं रमते, ते Bासतानि डिम्मरूपाणि भणति-अहं युष्माकं राजा मह्यं कर दत्त, स रूक्षकच्छा गृहीतः, तानि भणति-मां कण्हयत, तदा तस्य करकण्डरिति || 2 नाम कृतं, स तस्यां संपलामनुरक्तः, सा च तस्मै मोदकान् ददाति, यच भिक्षा लष्टां लभते । संवृद्धः स श्मशानं *** दीप अनुक्रम [२२८] % JAIMEducatan intimation For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~600~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy