SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||२०...|| नियुक्ति: [२७४-२७९] (४३) उत्तराध्य. प्रत बृहद्वृत्तिः ॥३०॥ सूत्रांक ||२०|| मट्टियागंधेणं हत्थी अभाहतोवणं संभरति, नियहो वणाभिमुहो पयातो, जणो ण तरति ओलगिउं, दोवि अडवि है। पवेसियाई, राया बडरुक्खं पेच्छइ, देवि भणइ-एयस्स वडस्स हेट्टेण जाहित्तिति ता तुमं साखंगण्हेज्जासि, ताए पडि ज्याध्य.९ सुष, ण तरति, राया दक्खो तेण साहा गहिया, सो उत्तिण्णो, णिराणंदो गतो चपं । सावि य इत्थिया णीया णिम्माणुसं | अडविं, जाच तिसायितो पेच्छति दहं महतिमहालयं, तत्थ ओइन्नो अभिरमति हत्थी, इमावि सणियं २ उहण्णा तला| गातो, न दिसातो जाणइ एक्काए दिसाए सागारं भत्तं पञ्चक्खाइत्ता पहाविया, जाव दूरंगया ताव तावसो दिट्ठो, तस्सी मूलं गया, अभिवातितो, पुच्छति-कसोऽसि अम्मो इहं आगया ?, ताहे कहेइ-अहं चेडगस्स धूया, जाव इहं हथिणा आणीया, सो य तावसो चेडगनियल्लतो, तेण आसासिया-मा वीहेहित्ति, ताहे से वणफलाणि दाऊणं एकाए १ मृत्तिकागन्धेन हत्यभ्याहतो वनं स्मरति, निवृत्तो बनाभिमुखः प्रयातः, जनो न शक्नोत्यवलगितुं, द्वावप्यटवी प्रवेशिती, राजा वटवृक्षं प्रेक्षते, देवी भणति-एतस्य बटस्याधस्तनेन यास्थतीति तत्त्वं शाखां गृहीयाः, तया प्रतिश्रुतं, न शकोति, राजा दक्षस्तेन शाखा गृहीता, स उत्तीर्णो, निरानन्दो गतश्चम्पाम् । साऽपि च स्त्री निर्मानुषां नीता अटवी, यावत्तृषितः प्रेक्षते हदं महातिमहालय, वत्रा ॥३०॥ वतीर्णोऽभिरमते हस्ती, इयमपि शनैः अवतीर्णा तडाकात्, न दिशो जानाति एकया दिशा साकारं भक्तं प्रत्याख्याय प्रधाविता, यावरं गता | तावत्तापसो दृष्टः, तस्य मूलं गता, अभिवादितः, पृच्छति-कुतोऽसि अम्ब ! इहागता , तदा कथयति-अहं चेटकस्य दुहिता, यावदत्र तिनाऽऽनीता, स च तापसधेटकप निजकः, तेनाश्वासिता मा भैपीरिति, तदा तस्यै पनफलानि दस्वैकया दीप अनुक्रम [२२८] AIMEducatan intarntational For wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~599~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy