________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], मूलं [-1 / गाथा ||२०...|| नियुक्ति: [२७४-२७९]
(४३)
*
प्रत
सूत्रांक
||२०||
बहुआणं सद्दयं सुच्चा, एगस्स य असदयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो ॥ २७४ ॥
जो चूअरुक्खं तु मणाभिरामं, समंजरीपल्लवपुप्फचित्तं ।
रिद्धिं अरिद्धिं समुपेहिआ णं, गंधाररायावि समिक्ख धम्मं ॥ २७५ ॥ जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेअं परिच्चज, संचयं किं करेसिम ? ॥ २७६ ॥
जया ते पेइए रज्जे, कया किच्चकरा बहू । तेसिं किञ्च परिच्चज, अज किच्चकरो भवं ॥ २७७ ॥ *जया सवं परिच्चज, मुक्खाय घडसी भवं । परं गरहसी कीस ?, अत्तनीसेसकारए ॥ २७८ ॥
मुक्खमग्गं पवन्नेसु, साहसु बंभयारिसु । अहिअत्थं निवारितो, न दोसं वत्तुमरिहसि ॥ २७९ ॥ | एतदर्थस्तु प्रायः सम्प्रदायादवसेय इति तावत् स एवोच्यते-चंपानयरीए दहिवाहणो राया, चेडगधूया पउमावती देवी, तीसे दोहलो-किहाहं रायपणेवत्येण णेवत्थिया उजाणकाणणाणि विहरेजा ?, सा उल्लगसरीरा जाया, राया पुच्छति, ताधे राया य सा य जयहथिमि आरूढा, राया छत्तं धरेइ, गया उजाणं, पढमपाउसंच, सीयलएणं
१ चम्पानगर्या दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दौहृदः-कधमहं राजनेपथ्येन नेपध्यिता उद्यानकाननानि विहरेयं ?, 15सा क्षीणशरीरा जाता, राजा पृच्छति, तदा राजा च सा च जयहस्तिनि आरूढा, राजा छत्रं धारयति, गतोयानं, प्रथमप्रायद च, शीतलेन |
दीप अनुक्रम [२२८]
JMEDICTomTI
FILPATTESTIMommony
mitram.orm
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~598~