SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-]/ गाथा ||१|| नियुक्ति: [२५९.... (४३) प्रत सूत्रांक ||५|| उत्तराध्य व्याख्या-भुज्यन्त इति भोगा:-मनोज्ञाः शब्दादयः ते च ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेव 8 कापिलीबृहद्वृत्तिः दूपयत्यात्मानं दुःख लक्षणविकारकरणे न भोगामिपदोपस्तस्मिन् विशेषेण सन्नो-निमनो भोगामिपदोपविषण्णः, यद्वा याध्य.८ भोगामिपस्य दोषा भोगामियदोषाः ते च तदासक्तस्य विचित्र क्लेशा अपयोत्पत्ती च तत्साल नोपायपरतया व्याकु॥२९॥ लवादयस्तैपिण्णो-विपादं गतो भोगामिपदोपविषण्णः, आह च-"जया य कुटुंबस्ता, कुततीहि विहम्मइ ।। हत्थीव बंधणे बद्धो, स पच्छा परितप्पड़ ॥१॥ पुत्तदारपरिक्तिण्णो, मोहसंताणसंतता । पंकोसण्गो जहा णागो, स पच्छा परितप्पति ॥२॥"ति । 'हियणिस्सेसबुद्धियोचत्थे'त्ति हितः-एकान्तपथ्यो निःश्रेयसो-मोक्षः अनयोः कोधारये हितनिःश्रेयसः,-या हितो-यथाभिलाषितविषयावास्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र तयोवा 'बुद्धिः' तत्प्रावपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनिःश्रेयसबुद्धिविषयेस्तः18 विपर्यस्त हितनिःश्रेयसबुद्धिी, विपर्यस्तशब्दस्य तु परनिपातः प्राम्पत् , यद्वा विपर्यस्ता हिते निःशेषा बुद्धिर्यस्य स तथा, बालश्च-अज्ञः 'मंदिए'त्ति सूत्रत्वान्मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढों' मोहाकुलितमानसः, स एवंविधः | किमियाह-'बध्यते' लिप्यतेऽर्धाज्ञानावरणादिकर्मणा मक्षिकेव 'खेले श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति-- १ यदा च कुकुटुम्बस्य कुततिमिहिन्यते । हस्ती बन्धने बद्धः स पश्चासरितप्यते ॥ १ ॥ पुत्रदारपरिकी! मोदसंतानसंततः । पावसन्नो यथा नागः स पश्चात्परितप्यते ॥२॥ दीप अनुक्रम [२१३] Co-2-- 0 ॥२९ ॥ k For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~581~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy