________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[२१४]
Jan Educatio
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||६||
अध्ययनं [८],
निर्युक्ति: [२५९...]
यथाऽसौ तत्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति, मना च रेण्वादिना बध्यते, एवं जन्तुरपि भोगामिषे मनः कर्मणेति सूत्रार्थः ॥ ननु यद्येवममी भोगाः कर्मबन्धकारणं किं नैतान् सर्वेऽपि जन्तवस्यजन्तीत्याहदुष्परिचया इमे कामा नो सुजहा अधीरपुरसहि । अह संतिःसुब्बा साहू जे तरंति अतरं वणिया व ॥६॥
व्याख्या - दुःखेन - कृच्छ्रेण परित्यज्यन्ते - परिहियन्त इति दुष्परित्यजाः 'इमे' प्रत्यक्षत उपलभ्यमानाः 'कामाः' भोगाः 'नो' नैव 'सुजह'त्ति सूत्रत्वात् सुखेन-अनायासेन हीयन्त इति सुहानाः-मुत्यजाः, विपसम्पृक्त लिग्धमधुरान्नवद्, कैः ? - 'अधीरपुरुषः' अबुद्धिमद्भिरसवैर्वा नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्यक्तारः सम्भवन्ति तैरप्यमी न सुखेन त्यज्यन्ते, आस्तामतिदारुण श्री पण्डकवेदोदवाऽऽकुलितैः स्त्रीनपुंसकैरिति । यचेह दुष्परित्यजा इत्युक्त्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्त दुस्त्यजताख्यापकं प्रपञ्चितज्ञविनेयानुपाहकं वेति अपुनरुक्तमेव, अवीरग्रहणेन तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह - 'अर्थ' इत्युपन्यासे 'सन्ति' विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि हिंसाविरमणादीनि येषां ते सुव्रताः, शान्त्या बोवलक्षिताः सुत्रताः शान्तिसुव्रताः, इह च सन्तीति शेषः, साधयन्ति पौरुषेयीभिः क्रियाभिर्मुक्तिमिति साधवः, ये किमित्याह-ये 'तरन्ति' परपरावाध्याऽतिक्रामन्ति, कम् ? - 'अतरे' तरीतुमशक्यं विषयगणं भवं वा, क इव ? - वणिज इव, वाशब्दस्येदेवार्थत्वात्, यथा हि वणिजोऽतरं नीधि यानपात्रादिनोपायेन तरन्ति एवमेतेऽपि धीरा व्रतादिनोक्त रूपमतरम्, अधीरैवेोकनीतितोऽस्य दुखरत्वात् पठन्ति
For Parent
ancibraryur
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~ 582~