SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-1/ गाथा ||३०...|| नियुक्ति: [२५३-२५९] (४३) प्रत सूत्रांक ||३०|| उत्तराध्य. लए चैव कालगतो, ताधे तंमि मए तं पयं रायणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिजमा- कापिलीबृहद्धृत्तिः पण वचा, तं दळूण जसा परुण्णा, कविलेण पुच्छिया, ताए सिटुं-जहा पिया ते एवंविहाए इड्डीए णिगच्छियाइओ, तेण भण्णति-कथं १, सा भणति-जेण सो विजासंपण्णो, सो भणइ-अहंपि अहिज्जामि, सा भणइ-इहं तुम याध्य.८ ॥२८७॥ टीमच्छरेण ण कोइ सिक्खवेति, वञ्च सावत्थीए नयरीए पिइमित्तो इंददत्तो णाम माहणो सो ते सिक्खायेहित्ति । सो गतो तस्स सगासं, तेण पुच्छितो-कोऽसि तुमं?, तेण जहावत्तं कहियं, सो तस्स सगासे अहिजिउं पयत्तो। तत्थ सालिभद्दो णाम इन्भो, सो से तेण उवज्झाएणणे बतियं दवावितो, सो तत्थ जिमितो २ अहिजइ, दासचेडी य तं परिवेसेइ । सो य हसणसीलो तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे पीतो, ण य ते किंचिवि, णवरि मा १ एव कालगतः, तदा तस्मिन् मृते तत्पदं राज्ञाऽन्यस्मै मरुकाय (ब्राह्मणाय ) दत्तं, स चाश्वेन छत्रेण च ध्रियमाणेन ब्रजति, तं दृष्ट्वा यशाः प्ररुदिता, कपिलेन पृष्टा, तया शिष्टं यथा पिता तबैवंविधया या निर्गतवान् , तेन भण्यते-कथम् ?, सा भणति-येन स | विद्यासंपन्नः, स भणति-अहमप्यधीये, सा भणति-इह त्वां मत्सरेण न कोऽपि शिक्षयति, ब्रज श्रावस्त्यां नगर्या पितृमित्रमिन्द्रदत्तो नाम | ब्राह्मणः स खां शिक्षयिष्यतीति । स गतस्तत्सकाश, तेन पृष्ट:-कुतोऽसि त्वं ?, तेन यथावृत्तं कथितं, स तत्सकाशेऽध्येतुं प्रवृत्तः । तत्र | R॥२८७॥ शालिभद्रो नाम इभ्यः, अथ स तेन उपाध्यायेन नैयिकं दापितः, स तत्र जिमितो २७ध्येति, दासचेटी च तं परिवेषयति । स च हसनशीलतया सार्ध संघलनः, नया भण्यते-वं मे प्रियः, न च तव किञ्चिदपि, नवरं मा -SCRky दीप अनुक्रम [२०८] ForParaTREPWatmonth मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 573~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy