________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [-]/ गाथा ||३०...|| नियुक्ति: [२५३-२५९]
(४३)
प्रत
सूत्रांक
||३०||
सिजासि, पोत्तमुलणिमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाहं तुज्झ आणाभोज्जा । अण्णया दासीण महो दुक्का सा तेण समं णिविण्णिया, णिहंसा न लहइ, तेण पुच्छिया-कतो ते अरती ?, तीए भण्णति-दासीमहो उयद्वितो, ममं पत्तपुप्फाइमोलं णस्थि, सहीजणमझे विगुप्पिस्सं, ताहे सो अधिति पगतो, ताए भण्णति-मा अद्धितिं करेहि, एत्थ धणोणाम सिट्ठी, अप्पभाए चेव जे णं पढमं बद्धावेइ से दो सुवण्णए मासए देइ, तस्थिमं || गंतूण तं वद्धावेहि, आमंति तेण भणियं । तीए लोभेण मा अण्णो गच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो बद्धो य । ततो पभाए पसेणइस्स रण्णो उवणीतो, राइणा पुच्छितो, तेण सभायो कहितो, रायणा भणितो-जं मग्गसि तं देमि, सो भणति-विचिंतिउं मग्गामि, रायणा तहत्ति भणिए असो
१रुषः, पोतमूल्यनिमित्तमहमन्यैरन्यैः समं तिष्ठामि, इतरथाऽहं तवाज्ञाभोन्या । अन्यदा दासीनां महो ढोकते, सा तेन समं निर्विणा, निद्रां सा न लभते, तेन पृष्टा-कुतस्तेऽरतिः ?, तया भण्यते-दासीमह उपस्थितः, मम पत्रपुष्पादिमूल्यं नास्ति, सखीजनमध्ये विजुगुप्स्ये, तदा सोऽधृति प्रगतः, तया भण्यते-माऽधृति कार्षीः, अत्र धनो नाम श्रेष्ठी, अतिप्रभात एवं यः एनं प्रथमं वर्धयति तस्मै द्वौ सुवर्णमाषको ददाति, तत्रेमं गत्वा त्वं वर्धापय, ओमिति तेन भणितं । तया लोभेन माऽन्यो गम इत्यतिप्रभाते प्रेषितः, प्रचारक्षकपुरुषैर्गृहीतो [AI बद्धश्च । ततः प्रभाते प्रसेनजितो राज्ञः उपनीतः, राज्ञा पृष्टः, तेन सद्भावः कथितः, राज्ञा भणित:-यन्मार्गयसि तद्ददामि, स भणति|विचिन्त्य मार्गयामि, राज्ञा तथेति भणिते अशो
दीप अनुक्रम [२०८]
%ER
AIMEducatan intimational
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~574~