________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [-1 / गाथा ||३०...|| नियुक्ति: [२५३-२५९]
(४३)
%*
***
प्रत
सूत्रांक
||३०||
घणं'ति प्राकृतत्वादक्षिणां 'पहट्टमुहवण्ण'त्ति प्रहृष्टः-प्रहर्षवान् मुखवर्णो-मुखच्छाया यस्य स तथा, मुखस्य प्रहृष्टत्वादुपचारात्तद्वोऽपि प्रहृष्ट उक्तः, यद्वा प्रहृष्टमुखस्येव मुखवणो यस्य स तथा, मयूरव्यंसकादित्वात् समासः, मानसत्वाच हर्षादीनां मुखस्यापि प्रहृष्टत्वं रूढित इति भावनीयम् । 'इक्डदासाणंति इक्कडदासजातीनाम् 'अति
शेषे' अतिशये होही अटो इमोत्ति भविष्यति अर्थः-प्रयोजनम् 'अयं' पूर्वसङ्गतिकचौरशतपञ्चकप्रतिबोधलक्षण ६ इति ज्ञात्वा च 'अद्धाणगमणचित्त'ति अध्वा-मार्गस्तद्गमने चित्तम्-अभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति,
तत्त्वतो हि केवलित्वेनामनस्कत्वान्न तस्याभिप्रायकरणसम्भवः, 'धम्मट्टय'ति आपत्वाद्धर्मार्थ-तत्त्वावबोधतस्तेषां
धर्मः स्यादित्येवमर्थ 'गीयंति चस्य गम्यमानत्वाद्गीतं च-खरग्रामानुगतगीतिकानिवद्धमिदमेवाध्ययनं करोतीति दियोगः, वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह, यदिवा-'गीत'मिति खराधनुगमनेन शब्दितमिदमिति
गम्यते । भावार्थः कथानकादवसेयः, तत्र च सम्प्रदायः| तेणं कालेणं तेणं समएणं कोसंबीए णयरीए जितसत्तू राया, कासवो बंभणो चोदसविज्जाठाणपारगो, रायणो । बहुमतो, वित्ती से उबकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कविलो णाम, कासवो तंमि कविले खुड-|
तस्मिन् काले तस्मिन् समये कौशाम्च्यां नगया जितशत्रु राजा, काश्यपो ब्राह्मणः चतुर्दशविद्यास्थानपारगः, राज्ञो बहुमतः, वृत्तिस्तसौ उपकल्पिता, तस यशा नाम भार्या, तयोः पुत्रः कपिलो नाम, काश्यपस्तस्मिन् कपिले क्षुल्लक
दीप अनुक्रम [२०८]
*
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~572~