SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [--] / गाथा ||१२|| नियुक्ति: [२४९...] (४३) उत्तराध्य. बृहद्वृत्तिः प्रत २७७॥ सूत्रांक ||१२|| (पा०४-३-१२६) बुञ् 'कामाः' विषयाः, 'देवकामाना' देवसम्बन्धिनां विषयाणाम् 'अन्तिके समीपे, अन्तिकोपादानं | औरश्री|च दूरेऽनवधारणमपि स्यादिति, किमित्येवम् ?, अत आह-'सहस्रगुणिताः सहस्रेस्ताडिता 'भूयः' अतिशयेन बहु, बहून्याध्य.७ वारानित्यर्थः, मनुष्यायुःकामापेक्षयेति प्रक्रमः, अनेनैषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह, 'आयुः जीवितं, कामाश्च-शब्दादयः, 'दिविय'त्ति दिवि भवा दिव्याः “थुप्रागपागुदप्रतीचो यदि"ति (पा०४-२-१०१)। | यत् , त एव दिव्यकाः, इह चादौ 'देवकामाण अंतिए'त्ति काममात्रोपादानेऽपि 'आउं कामा य दिविय'त्ति आयुपोऽप्युपादानं तत्रत्यप्रभायादीनामपि तदपेक्षयैवंविधत्वख्यापनार्थ, या 'सूचनात् सूत्र'मिति पूर्वत्राप्यायुषः सूचितत्वाददोष इति सूत्रार्थः ।। मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयितुमाह अणेगवासानउया, जा सा पण्णवओ ठिई । जाई जीयंति दुम्मेहा, जाण घाससयाउए ॥ १३ ॥ व्याख्या-अनेकानि-बहूनि तानि चेहासङ्ख्ययानि वर्षाणि-वत्सराणि तेषां नयुतानि-सङ्ख्या विशेषाणि वर्षेनयुलाग्यनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि "खरोऽन्योऽन्यस्य” इति प्राकृतलक्षणात् सकाराकारदीपत्वम् , एवमन्यत्रापि खरान्यत्वं भावनीयं,यदिवाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, उभयत्रार्थात् पल्यो-17 पमसागरोपमाणीतियावत् , नयुतानयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूर्वाङ्ग, तच पूर्वाशन गुणितं पूर्व, पूर्व | (क्रमणकानविंशतिवारान् चतुरशीतिलक्षाहतं नयुताझं,नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुतं,केवमुच्यत इत्या। दीप अनुक्रम [१९० Xxx MIREairatam For PF d ancibraryमाय मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~553~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy