________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७],
मूलं [-1 / गाथा ||११|| नियुक्ति: [२४९...]
(४३)
CAKAC
प्रत सूत्रांक ||११||
जहा कस्सद रण्णो अंबाजिण्णेण विसूइया जाया, सा तस्स वेजेहिं महता जत्तेण तिगिच्छिया, भणितो य-14 जदि पुणो अंबाणि खासि तो विणस्सति, तस्स य अतीव पीयाणि अंबाणि, तेण सदेसे सधे अंबा उच्छादिया।
अण्णया अस्सवाहणियाए णिग्गतो सह अमञ्चेण, अस्सेण अवहरिओ, अस्सो दूरं गंतूण परिस्संतो ठितो, एगंमि दवणसंडे चूयच्छायाते अमचेण वारिजमाणोऽवि णिविट्ठो, तस्स य हेट्टे अंबाणि पडियाणि, सो ताणि परामुसति,
पच्छा अग्घाति, पच्छा चक्खिउं णिबुहति, अमचो वारेह, पच्छा भक्खेउं मतो । इति सूत्रार्थः॥ ४ इत्थं रष्टान्तमभिधाय दाष्टॉन्तिकयोजनामाह
एवं माणुस्सगा कामा, देवकामाण अंतिए । सहस्सगुणिया भुजो, आउँ कामा य दिब्विया ॥१२॥ व्याख्या-'एवं' काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः, गोत्रप्रत्ययान्तत्वात् “गोत्रचरणाहुनि"ति
१ यथा कस्यचित् राज्ञ आनाजीणेन विसूचिका जाता, सा तस्य वैद्यैर्महता यत्नेन चिकित्सिता, भणितश्च-यदि पुनराम्राणि खादिप्यसि तदा विनवयसि, तस्य चातीच प्रियाणि आम्राणि, तेन स्वदेशे सर्वाण्याम्राण्युत्सादितानि । अन्यदा अश्ववाहनिकायै निर्गतः सहा-|| मायेन, अश्वेनापहृतः, अश्वो दूर गत्वा परिश्रान्तः स्थितः, एकस्मिन् वनखण्डे चूतच्छायायाममात्येन वार्यमाणोऽपि निविष्टः, ॥ तस्य चाधस्तात् आम्राणि पतितानि, स तानि परामृशति, पश्चादाजिघ्रति, पश्चात् स्वादयितुं निस्पृशति, अमात्यो पारयति, 15 पश्चाक्षयित्या मृतः।
दीप अनुक्रम [१८९]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~552~