________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], __ मूलं [-] / गाथा ||२|| नियुक्ति: [२४९]
(४३)
प्रत
CACACK
सूत्रांक
||२||
नाएएहि अम्हसामिसालेहिं अहहिं जवसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिजति, अहं तु मंदभग्गो सुक्काणि तणाणि काहेवि लभामि, ताणिषि ण पज्जत्तगाणि, एवं पाणियंपि, ण यमं कोऽवि लालेति । ताए भण्णति-पुत्त ! | आउरचिन्नाई एयाई, जाई चरइ नंदिओ। सुक्कत्तणेहिं लाढाहि, एयं दीहाउलक्खणं ॥ २४९ ॥
जहा आउरो मरिउकामो जं मग्गति पत्थं वा अपत्थं वा तं दिजति से, एवं सो गंदितो मारिजिहिति जदा तदा पेच्छिहिसि, इति सूत्रार्थः॥ ततोऽसौ कीदृशो जातः ? किं च कुरुते ? इत्याह
तओ स पुढे परिब्बूढे, जायमेदे महोयरे । पीणिए विपुले देहे, आदेसं परिकखए ॥२॥ व्याख्या-तत' इत्योदनादिदानाद्धेती पञ्चमी, 'स' इत्युरनः 'पुष्ट' उपचितमांसतया पुष्टिभाक् 'परिवृढः' प्रभुः
१ रेतरस्मत्स्वामिश्यालैरायैर्यवसयोग्याशनैस्तदुपयोगैश्वालङ्कारविशेषैरलड्कृतः पुत्र इव परिपाल्यते, अहं तु मन्दभाग्यः शुष्काणि तृणानि कदापि लभे, तान्यपि न पर्याप्तानि, एवं पानीयमपि, न च मां कोऽपि लालयति । तया भण्यते-पुत्र ! आतुरचिह्नानि एतानि, यानि चरति नन्दिकः । शुष्कतृणैर्यापर्यतत् दीर्घायुर्लक्षणम् ॥ १॥ यथा आतुरो म कामो यन्मार्गयति पध्यमपथ्यं वा तहीयते तस्मै, एवं स नन्दिको मारयिष्यते यदा तदा प्रेक्षयिष्ये
दीप अनुक्रम [१८०
ला AIMEducatan intamational
For
F
un
Pencitinnar
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 544~