SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-]/ गाथा ||१|| नियुक्ति: [२४८...] (४३) उत्तराध्य. औरभीयाध्य. बृहद्वृत्तिः प्रत ॥२७२।। सूत्रांक COLSCRkRDER ||१|| व्याख्या-'यथे'त्युदाहरणोपन्यासे, आदिश्यते-आज्ञाप्यते विविधव्यापारेषु परिजनोऽस्मिन्नायात इत्यादेशः-अ- भ्यर्हितः प्राहुणकस्तं 'समुद्दिश्य' आश्रित्य यथाऽसौ समेष्यति समागतश्चैनं भोक्ष्यत इति 'कश्चित् ' परलोकापाय- |निरपेक्षः 'पोषयेत् ' पुष्टं कुर्यात् 'एलकम् ' ऊरणकं, कथमित्याह-'ओदन' भक्तं, तद्योग्यशेषानोपलक्षणमेतत् , यवस' मुद्गमाषादि 'दद्यात् ' तदग्रतो ढोकयेत् , तत एव पोषयेत् , पुनर्वचनमादरख्यापनाय, अपिः सम्भावने, सम्भाव्यत एवैवंविधः कोऽपि गुरुकर्मेति, 'खकाङ्गणे' स्वकीयगृहाङ्गणे, अन्यत्र नियुक्तकाः कदाचिन्नौदनादि दास्यन्तीतिखकाङ्गण इत्युक्तं, यदि वा 'पोसेजा विसयंगणे'त्ति विशन्त्यस्मिन् विषयो-गृहं तस्याङ्गणं विषयाङ्गणं तस्मिन् , अथवा है विषयं-रसलक्षणं वचनव्यत्यया विषयान्या गणयन-संप्रधारयन् धर्मनिरपेक्ष इति भावः, इहोदाहरणं सम्प्रदायादवसेयं, जहेगो ऊरणगो पाहुणयणिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातो हलिद्दादिकयंगरागो कयकपणचूलतो कुमा४रगा य तं नाणाविहेहिं कीलाविसेसेहिं कीलाति, तं च वच्छगो एवं लालिजमाणं दट्टण माऊए णेहेण य गोवियं | दोहएण य तयणुकंपाए मुकमवि खीरं ण पिवति रोसेणं, ताए पुच्छिओ भणति-अम्मो ! एस णंदियगो सवेहि १ यथैक ऊरणकः प्राघूर्णकनिमित्तं पोयते, स पीनशरीरः सुखातो हरिद्रादिकृताङ्गरागः कृतकर्णचूलकः कुमाराध तं नानाविधैः क्रीडाविशेषैः क्रीडयन्ति, तं च वत्स एवं लास्यमानं दृष्ट्वा मात्रा मेहेनैव गोपितं दोहकेन च तदनुकम्पया मुक्तमपि क्षीरं न पिधति रोपेण, तया पुष्टो भणति-अम्ब ! एष नन्दितका सबै दीप अनुक्रम [१७९] ॥२७२॥ wwwnorarycom मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~543~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy