SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [३५] (४३) प्रत सूत्रांक ||१|| उत्तराध्य. ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादि-अध्ययनम् संयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्वाभावख्यापनार्थम् , अन्यथा मुक्त्यनुष्ठानवबृहद्वृत्तिः काफल्यापत्तेरिति भावनीयमिति गाथार्थः ॥ ३४ ॥ उक्तः संयुक्तकसंयोगः, इतरेतरसंयोगमाह॥ २५॥ इयरेयरसंजोगो परमाणूणं तहा पएसाणं । अभिपेयमणभिपेओ अभिलावो चेव संबंधो ॥३५॥ व्याख्या-इतरेतरस्य-परस्परस्य संयोगो-घटना इतरेतरसंयोगः 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षणसूक्ष्मातिशयलक्षणेन दिश्यन्ते-कथ्यन्त इति प्रदेशा:-धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेपाम्,४ 'अभिपेयं ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोग इति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्वाभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो-वाचकः शब्दस्तद्विषयत्वात् अभिलापः, चः समुच्चये, 'एवः' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धन-सम्बन्धः, स चैवं स्वस्तामित्वादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्थार्थ इति गाथासमासार्थः ॥ ३५॥ परमाणूनां संयोगमाहदुविहो परमाणूणं हवइ य संठाणखंधओ चेव । संठाणे पंचविहो दुविहो पुण होइ खंधेसु ॥ ३६॥ दीप अनुक्रम ॥२५॥ [१] rantangionary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~534
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy