SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-] / गाथा ||१|| नियुक्ति: [३४] (४३) प्रत सूत्रांक ||१|| कानामेव विशिष्टयर्णिकादिभिः संयोगोऽचित्तसंयुक्तकसंयोग उक्तानुसारेण सुज्ञान एवेति नियुक्तिकृता न व्याख्यात इति गाथार्थः ॥ ३३ ॥ दृष्टान्तपूर्वकं सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्यसंयोग व्यक्तीकर्तुमाहजह धाऊ कणगाई सभावसंजोगसंजुया हुंति । इअ संतइकम्मेणं अणाइसंजुत्तओ जीवो ॥ ३४॥ __ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, यथा 'धातवः' कनकादियोनिभूता मृदादयः कणगाइति सूत्रत्वाकनकादिभिः, आदिशब्दात्ताम्रादिभिश्च, किमित्याह-समावेन संयोगः-प्रकृतीश्वराद्यर्थान्तरन्यापारानपेक्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुता-मिश्रिताः खभावसंयोगसंयुताः भवन्ति' विद्यन्ते 'इती त्यमुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सन्ततिः-उत्तरोत्तरनिरन्तरोत्पत्तिरूपःप्रवाहस्तयोपलक्षितं कर्म-ज्ञानावरणादि सन्ततिकर्म तेन, न विद्यते आदि:-प्राथम्यमस्येत्यनादिः स चेह प्रक्रमात्संयोगस्तेन 'स' मिति 'अण्णोण्णाणुगयाणं इमं च तं चत्ति विभयणमजुत्त' इत्यागमाद्विभागाभावतो युक्तः-श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुतकः, यद्वा-संयोगः-संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याह-जीवति जीविष्यति जीवितवांश्चेति जीवः, मिश्रसंयुक्तकद्रव्यसंयोग इति प्रक्रमः, इदमुक्तं भवति-जीवी बनन्तकर्माणुवर्गणाभिरावेष्टितप्रवेष्टितो|ऽपि न खरूपं चैतन्यमतिवर्तते, न चाचैतन्यं कर्माणव इति तयुक्ततया विवक्ष्यमाणोऽसौ संयुक्तकमिश्रद्रव्यं, १ अन्योऽन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् । दीप अनुक्रम wwjandiarary on मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~52~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy