________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1/गाथा ||१||
नियुक्ति: [३३]
(४३)
प्रत सूत्रांक ||१||
उत्तराध्य. बृहद्वृत्तिः ॥ २४॥
ब्दाभिधेयः, कैरियाह-द्वी प्रदेशावारम्भकावस्येति द्विप्रदेशो-अणुकः, स आदिउँपां त्रिप्रदेशादीनामचित्तमहास्क-18/ अध्ययनम् न्धपर्यन्तानां ते तथा तैः, घशब्दात्परमाण्वन्तरैर्वर्णान्तरादिभिश्च, संयुज्यमान इति गम्यते, 'विज्ञेयः' विशेषेणसङ्ख्यातासङ्ख्यातानन्तभाविभावनात्मकेनावबोद्धव्यः, पाठान्तरतो ज्ञातव्यः, अचित्तसंयुक्तकसंयोग इति प्रक्रमः, अयमर्थः-कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥ इत्येवंलक्षणपरमाणुयंदा ज्यणुकादिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव थणुकादिभिः स्कन्धैः। संयुज्यते, यदा वा तिक्ततादिपरिणतिमपहाय कटुकत्वादिपरिणति प्रतिपद्यते तदापि वर्णादिभिः संयुक्त एव कटुकत्वादिना संयुज्यते इति संयुक्तसंयोग उच्यते । अत्र च कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपयत इत्येको भङ्गः, एवं रक्तत्वं पीतत्वं शुक्लत्वं चेति चत्वारः, तथाऽयमेव रसपञ्चकगन्धद्वयाविरुद्धस्पर्शस्तारतम्यजनितैश्च सस्थान एवं द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विप्रदेशादिभिश्च योजनाद्विवक्षावशतः सङ्ख्यातासङ्ख्यातानन्तात्मिका भङ्गरचनामवाप्नोति, एवं वर्णान्तररसस्पर्शगन्धखगततारतम्ययुक्तोऽपि, तथा द्विप्रदेशादिश्च । यच-'घण्णरसगंधफासा पोग्गलाणं च लक्खणं' इत्यादिसूत्रेषु वर्णस्यादित्वेन दर्शनेऽपि 'एगरएगवण्णे'ति रसस्य प्रथमत उपादानं तदनानुपूर्त्या अपि व्याख्याङ्गत्वेन गाथावन्धानुलोम्येन वेति भावनीयम् । सुपर्णादीनां च प्राच्यवर्णकासंयु| १ वर्णगन्धरसस्पर्शाः पुद्गलानां च लक्षणम् ।
दीप अनुक्रम
[१]
॥२४॥
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~514