________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६],
मूलं [-]/ गाथा ||३२...|| नियुक्ति: [२३८]
(४३)
पत्तराध्य. बृहद्वृत्तिः ॥२५७॥
क्षुल्लकनिग्रन्थीयम्.
प्रत सूत्रांक
-*
||३२||
सणधरो, पूजामहतीति अरहा, अधवा नास्स रहस्सं विद्यत इति अरहा, जितकषायत्वाजिनः, एसोपंचविहो सिणा- यगो। आह च भाष्यकृत्
तत्व णियंठालातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण लद्धितो चेव ॥१॥ पुलागवकुसकुसीला नियंठसिणायगा य णायचा । एएर्सि पंचण्हवि होइ विभासा इमा कमसो ॥२॥ तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज इयरो य पंचविहो ॥३॥
णाणे दंसणचरणे लिंगे अहसुहुमए य णायचो। णाणे दंसणचरणे तेसिं तु विराहण असारो ॥ ४ ॥ लिंगपुलातो अन्नं णिकारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो॥५॥ सरीरे उपकरणे वा बाउसियतं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सधे सरीरं मि ॥६॥ आभोगमणाभोगं संवुडमसंबुडे अहासुहुमे । सो दुविहोऽवी बउसो पंचविहो होइ णायचो ॥७॥ आभोगे जाणतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संबुडो विवरीय असंबुडो होति ॥ ८॥ अच्छिमुहमजमाणो होइ अहासुहुमतो तहा वउसो । पडिसेवणाकसाए होइ कुसीलो दुहा एसो ॥९॥
णाणे दंसणचरणे तवे य अहसुहुमए य बोद्धचे। पडिसेवणाकुसीलो पंचविहो ऊ मुणेयषो ॥१०॥ १० दर्शनधरः । एष पञ्चविधः सातकः । २ भाष्य प्राय एतदनुगतमेवेति न संस्कृतम्
दीप अनुक्रम [१६०]
-*-
55
AIMEducatan intimational
For ParaTREPIVaauinone
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~513~