________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६],
मूलं [-]/गाथा ||३२...|| नियुक्ति: [२३८]
(४३)
2-25
प्रत सूत्रांक ||३२||
णियंठो अभितरवाहिरगंथणिग्गतो, सो उवसंतकसातो खीणकसातो वा अंतोमुडुत्तकालितो, सो पंचविहो-पढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो अहासुहुमणियंठोत्ति, अंतोमुहुत्तणियंठकालसमयरासीए पढमसमए पडियज्जमाणो पढमसमयनियंठो, सेसेसु समयएसु वट्टमाणो अपढमसमयनियंठो, चरमे-अंतिमे समए वट्टमाणो चरमसमयणियंठो, अचरमा-आदिमज्झा, अहासुहुमो एएसुसवेसुवि। सिणातो-स्नातको मोहणिज्जाइघातियचउकम्मावगतो सिणातो भषणति, सो पंचविहो-अच्छवी असबलो अक-र मंसो संसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथकः, सबलो सुद्धासुद्धो एगंतसुद्धो असबलो, अंशा-अवयवाः कर्मणस्ते अवगया जस्स सो अकम्मंसो, संसुद्धाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदं
१ निर्गन्थः अभ्यन्तरवाह्यग्रन्थनिर्गतः, स उपशान्तकषायः क्षीणकषायो वा अन्तर्मुहूर्त्तकालिक;, स पञ्चविधः--प्रथमसमयनिर्मन्थः अप्रथमसमयनिम्रन्थः अथवा चरमसमयनिम्रन्थः अचरमसमयनिम्रन्थः यथासूक्ष्मनिम्रन्थ इति । अन्तर्मुहूर्त्तनिर्मन्धकालसमयराशौ प्रथ-र मसमयं प्रतिपद्यमानः प्रथमसमयनिम्रन्थः, शेषेषु समयेषु वर्तमानोऽप्रथमसमयनिम्रन्थः, चरमे-अन्तिम समये वर्तमानश्चरमसमयनि-11 ग्रन्थः, अचरमा-आदिमध्याः, यथासूक्ष्म एतेषु सर्वेष्वपि । मोहनीवादिधातिचतुष्कर्मापगतः स्मातको भण्वते, स पञ्चविधः-अच्छविः | अशवल: अकर्माशः संशुद्धज्ञानदर्शनधरः अर्हन जिनः केवली, शबलः शुद्धाशुद्धः एकान्तशुद्धोऽशबलः,-अपगता यस्मात सोडदार्माशः, संशुद्धे ज्ञानदर्शने धारयति यः स संशुद्धज्ञान
२.सरकार
दीप अनुक्रम [१६०]
AantaratUPIL
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~512~