________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६],
मूलं [-]/ गाथा ||३२...|| नियुक्ति: [२३८]
(४३)
प्रत सूत्रांक
3
||३२||
उत्तराध्य. रिद्धिसरिसा रिद्धी, सो सिंगणादियकजे समुप्पणे चक्कबटिपि सबलवाहणं चुण्णेउं समत्थो । बउसा सरीरोपकरण-31 क्षुल्लकनिबृद्वृत्तिः निविभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशवलचारित्तजुत्ता णिग्गंथा बउसामन्धीयम.
भण्णंति, ते पंचविहा, तंजहा-आभोगवकुसा अणाभोगबकुसा संवुडबकुसा असंवुडबकुसा अहासुहुमबकुसा। ॥२५॥
आभोगवकुसा आभोगेण जो जाणतो करेइ, अणाभोगेण अयाणतो, संबुडो मूलगुणाइसु, असंवुडो तेसु चेव, अहासुहुमबकुसो अच्छासु पूसिया अवणेति सरीरे वा धूलिमाइ अवण्णेति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु, सो कुसीलो दुविहो-पडिसेवणाकुसीलो कसायकुसीलो, सम्माराहणविवरीया पडिगया वा सेक्णा पडिट्र सेवणा पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु णाणाइसु कसाएहिं विराहणा कजति सो कसायकुसीलोत्ति।
१०र्द्धिसदृशा ऋद्धिः, सशृङ्गनादितकार्ये समुत्पन्ने चक्रवर्त्तिनमपि सबलवाहनं चूरयितुं समर्थः । बकुशाः छेदशबलचारित्रयुक्ता निर्मन्था । बकुशा भण्यन्ते, ते पञ्चविधाः, तद्यथा-आभोगबकुशा अनाभोगबकुशाः संवृतबकुशा असंवृतबकुशा यथासूक्ष्मवकुशाः । आभोगवकुशो
आभोगेन यो जानन् करोति, अनाभोगेनाजानन् , संवृतो मूलगुणादिषु, असंवृतस्तेष्वेव, यथासूक्ष्मबकुशः अक्ष्णोः पुष्पिकामपनवति शरीराद्वा ॥२५६॥ लावल्यादिकमपनयति । स कुशीलो द्विविधः-प्रतिसेवनाकुशीलः कषाबकुशीलः, सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना पञ्चसु. | ज्ञानादिषु, कषायकुशीलो यस्य पञ्चसु ज्ञानादिषु कषायैर्विराधना क्रियते स कपायकुशील इति ।
%
दीप अनुक्रम [१६०
82%
AIMEducatan intimational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~511~