________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६],
मूलं [-] / गाथा ||३२...|| नियुक्ति: [२३८]
(४३)
GK-
10-*-
प्रत सूत्रांक ||३२||
णाणादी उवजीवति जहसुहुमो अहा इमो मुणेयचो । सातितो राग बञ्चति एसो तबञ्चरणी ॥११॥
एमेव कसायंमिवि पंचविहो होइ ऊ कुसीलो उ । कोहेणं विजाति पउंजए एय माणादी ॥१२॥ एमेव दंसणंमिवि सावं पुण देति ऊ चरित्तंमि । मणसा कोहाईणि उ करेइ अह सो अहासुहुमो ॥१३॥ पढमापढमा चरिमे अचरिम सुहुमे य होंति णिग्गंथे । अच्छवि अस्सबले या अकम्मसंसुद्ध अरहजिणो॥१४॥
ते च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुगमविकल्पः साध्या भवन्ति, तत्र संयमे तावत् पुलाकवकुश कुशीलाः एए तिण्णिवि दोस संजमेसु-सामाइते छेओवठ्ठावणीए य, कसायकुसीला दोसु-परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः । प्रज्ञप्तिस्त्वाह-कसायकुसीले णं पुच्छा ?, सामाइयसंजमे वा हुज्जा, जाव मुहुमसंपरायसंजमे वा हुजा, णो अहक्खायसंजमे हुजा, णियंठा सिणायगा य एए दोऽवि अहक्खायसंजमे"! पुलागवकुसपडिसेवणाकुसीला य उक्कोसेणं अभिन्नदसपुरधरा कसायकुसीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, | १ एते त्रयोऽपि द्वयोः संयमयोः-सामायिके छेदोपस्थानीये च, कषायकुशीला द्वयोः-परिहारविशुद्धौ सूक्ष्मसंपराये च । कषायकुशीलः
पृच्छा, सामायिकसंयमे वा भवेत् यावत्सूक्ष्मसंपरायसंयमे वा भवेत् , न यथाख्यातसंयमे भवेत् , निम्रन्थाः स्नातकाचैते द्वयेऽपि यथाख्या|तसंयमे । पुलाकबकुशप्रतिसेवनाकुशीलाश्चोत्कृष्टेनाभिन्नदशपूर्वधराः ।
दीप अनुक्रम [१६०]
-KRE-EX
For ParaTREPVIROIN
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 514~