________________
आगम (४३)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम
[१२८]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययनं [ ४ ],
मूलं [ - ] / गाथा ||१३||
निर्युक्तिः [२०७...]
परप्रवादिनः, ते किमित्याह- 'पेज दोसाणुगया' प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहि सर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्त नित्यत्वादिकल्पनं वचननिषेधनसम्भावनादि वा न रागद्वेषाभ्यां विनेति भावनीयम्, अत एव च 'परज्झ'त्ति देशीपरत्वात्परवशा रागद्वेषग्रहग्रस्तमानसतया न ते खतन्त्राः, यदि त एवंविधास्ततः किमित्याह'एते' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्म्मः, 'इती'समुनोछेखेन 'दुर्गुछमाणो'त्ति जुगुप्समानः उन्मार्गानुया| यिनोऽमी इति तत्स्वरूपमवधारयन्, न तु निन्दन्, निन्दायाः सर्वत्र निषेधात्, तदेवंविधश्च किं कुर्यादित्याह - 'काक्षेत्' अभिलषेत् 'गुणान्' सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान् किं नियतकालमेवोतान्यथे| त्याह-यावच्छरीरात्-औदारिकात्पञ्चप्रकाराद्वा भेदः - पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वतियावद्, अनेनेहैव | समुत्थानं कामग्रहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिमदित्युक्तम्, एवं च काङ्क्षात्मक सम्यक्त्वा तिचारपरिहाराभिधानतः समक्त्वशुद्धिर्वेति सूत्रार्थः ॥ १३ ॥ इति परिसमाप्ती, ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां प्रमादाप्रमादनामकं चतुर्थमध्ययनं समाप्तमिति ॥
॥
11
॥
11
Education intemational
ሆ
በ
॥
For Farina Pat Use Only
~ 455 ~
ון
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
अत्र अध्ययनं ४ परिसमाप्तं